Page #1
--------------------------------------------------------------------------
________________ // अहम् // SARSHER: मिहादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् // (अवर्या समलहृतम्). | भीमे भवंमि भमिओ जिणिदआणाइवजिओजाई। जिअअप्पबहुडाणाई विन्नविस्सामि ताई अहं // 1 // गब्भयमणुया थोवा 1 संखगुणा थी 2 असंखगुण दुन्नि। बायरपज्जग्गि३अणुत्तरा सुरा 4 समसंख इमे२॥ भीमे०॥१॥ स्तोका गर्भजमनुष्याः, संख्येयकोटाकोटीप्रमाणत्वात् 1 / मनुष्यस्त्रियः संख्येयगुणाः, सप्तविंशतिगुणत्वात् सप्तविंशत्यधिकत्वाच्च / उक्कं च-"तिगुणा तिरुवअहिया सगवीसगुणा उ सत्तवीसहिया। बत्तीसगुणा बतीसअहिअ तिरिनरसुरत्थि कमा 1 // "2 / बादराग्नयः पर्यापा असंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाघनसमयप्रमाणत्वात् / इदमुक्तं भवति-असंख्येया आवलिकावर्गास्तावन्त एव ग्राह्या यावद्भिरावलिकाया घनो न पूर्यते, असत्कल्पनया आवलिकायां दश 10 समयाः कल्प्यन्ते तद्बर्गे 100 एते चासंख्यातवर्गाः कल्पनया दशापि भवन्ति, परं तावन्तो न कल्प्यन्ते, धनस्य संपूर्णस्य संभवात् / तथा ह्यावलिकायां दश समयास्तेषां च धनः सहस्रं दशभिरपि तद्वगैः सहस्रं 1 "वायरपजम्गि 3 अणुतरसुरा य 1 कम सत्त संख इमे" इत्येवंरूपेण कचित् / 2 "सप्तविंशत्यधिकसप्तविंशतिगुणत्वात्" इत्यपि ल कचित् / 3 इतोर्वाक्-"तावता" इत्यधिक क्वचित् / 1 कचित् "संपूर्णतासंभवात्" इत्यपि //
Page #2
--------------------------------------------------------------------------
________________ महादं-स्तो. संपद्यते इति धनसंपूर्णता / तस्मादष्टौ नव वावलिकागर्भा वर्गाः कल्प्यन्ते / तथा च सति 800 / 900 प्रमाणा वा सद्भावतस्त्वसंख्येया बादरपर्याप्ता अग्निकायिकाः सिद्धाः स्युः 3 / अनुत्तरोपपातिनोऽसंख्येयाः, प्रमाणाङ्गलश्रेण्यसंख्येयभाग-18 प्रदेशराशिप्रमाणत्वात् क्षेत्रपल्योपमासंख्येयभागवर्तिनभ-प्रदेशराशितुल्या इत्यर्थः 4 // 2 // उवरिम 5 मज्झिम 6 हिहिम 7 अचुया ८रण 9 पाणया 10 णय 11 सुराय / चउदस असंख माघवइ 12 मघा 13 सहसार 14 महसुक्का 15 // 3 // . उपरितनौवेयकत्रिकदेवाः संख्येयगुणाः,बृहत्तराङ्गुलश्रेणिसंख्येयभागप्रदेशसशिप्रमाणत्वात् / यतोऽनुत्तरसुराणां पञ्च, उपरितनौवेयकत्रिके शतं विमानानां, प्रतिविमानं चासंख्येया देवा यथा चाधोऽधोविमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्त इति / एवमुत्तरत्रापि भावना यावदानतः 5 / मध्यमवेयकदेवाः संख्येयगुणाः 6 / अधस्तनप्रैवेयकदेवाः संख्येयगुणाः 7 / अच्युतदेवाः संख्येयगुणाः 8 / आरणदेवाः संख्येयगुणाः 9 / यद्यपि आरणाच्युतौ रामश्रेणीको समविमानसंख्याको च; तथापि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यामुत्पद्यन्ते नोत्तरस्याम् / बहवश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिका इति / येषां किंचिदूनपुद्गलपरावर्तार्धमात्रसंसारस्ते शुक्लपाक्षिकाः, अन्ये तु कृष्णपाक्षिकाः। तथास्वाभाव्यं च पूर्वाचार्यैरवमवर्ण्यत-कृष्णपाक्षिकादीर्घसंसारिणः;ते च बहुपापोदयाद्भवन्ति, ते च क्रूरकर्माणः, प्रायस्तथास्वाभाव्यात् / भवसिद्धिका अपि दक्षिणस्यामुत्पद्यन्ते, न शेषासु दिक्षु / उक्तं च-"पायमिह कूरकम्मा भवसिद्धी १"-रेवं वर्ण्यते" इत्यपि कचित् // SASACRACका
Page #3
--------------------------------------------------------------------------
________________ आवि दाहिणल्लेसु / नेरइयतिरियमणुया सुराइठाणेसु गच्छति १॥"प्राणतदेवाः संख्येयगुणाः १०आनतदेवाः संख्येPायगुणाः 11 / सप्तमपृथिवीनारका असंख्येयगुणाः, घनीकृतलोकैकप्रादेशिकीश्रेण्यसंख्येयभागवर्तिनभम्प्रदेशराशितुल्या परं श्रेण्यसंख्येयभागोऽसंख्येयभेदभिन्नस्तेन यथोत्तरमसंख्येयगुणाः 12 / षष्ठ्यामसंख्येयगुणाः 13 / सहस्रारेऽसंख्येयगुणाः१४ शुक्रेऽसंख्येयगुणाः, यतःसहारे 6 शुक्रे 40 सहस्राणि विमानानामघोऽधोविमानेषु देवानां बहुबहुतरत्वाच्च१५॥३॥ रिठ्ठा 16 लंतक 17 अंजण 18 बंभय 19 वालय 20 महिंद 21 सणकुमरा 22 / | सकरपह 23 मुच्छिमनर 24 ईसाणसुरा य 25 अह तिनि // 4 // | ततः पञ्चम्यां नरकपृथिव्यामसंख्येयगुणाः 16 / ततो लान्तकदेवा असंख्येयगुणाः 17 / ततश्चतुर्थ्यां नैरयिका असंख्येयगुणाः 18 / ततो ब्रह्मदेवलोके देवा असंख्येयगुणाः 19 / ततस्तृतीयस्यां नरकपृथिव्यां नैरयिका असंख्येयगुणाः 20 / ततो माहेन्द्रदेवा असंख्येयगुणाः 21 ततः सनत्कुमारदेवा असंख्येयगुणाः 22 / ततो द्वितीयस्यां नारका असं ख्येयगुणाः 23 / ततः संमूछिममनुष्या असंख्येयगुणाः 24 / तत ईशानदेवा असंख्येयगुणाः 25 / अङ्गुलमात्रक्षेत्रमदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतलोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभ प्रदेशास्तावत्प्रमाण ईशानदेवदेवीसमुदायः। तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पा इशानदेवाः / इदमुक्तं भवति-प्रतरस्याङ्गलप्रमाणं यत् क्षेत्र तत्र सद्भावतोऽसंख्याताः प्रदेशाः, ते च 256 परिकल्प्यन्ते / 1 "अह संखा" इत्यपि // SCHIARETRA COSTRUBLICAR
Page #4
--------------------------------------------------------------------------
________________ महाद.स्तो. सावचूरि० // 8 // RSASARAAAAAA अस्य च राशेः प्रथम द्वितीयं तृतीयं च वर्गमूलं गृह्यते, तानि च क्रमात् 16 / 4 / 2 प्रमाणानि परिकल्प्यन्ते / द्वितीयं 4 तृतीयेन.२ गुणितं 8 प्रदेशा एतावतीषु प्रतरश्रेणिषु यावन्त आकाशप्रदेशास्तावन्त्य ईशानदेवदेव्यः। प्रस्तुतसूत्रे सामान्येनेशानादिव्यन्तरपर्यन्ता असंख्येयश्रेणिसमा उकाः। स्वस्वस्थाने किश्चिद्विशेषोऽपि दर्शयिष्यते // 4 // ईसाणदेवि 26 सोहंमैजुअल 27 / 28 संखा असंख भवणवई 29 / तद्देवी संखगुणों 30 असंख रयणपह 31 खगपुरिसा 32 // 5 // ईशानदेव्यः संख्येयगुणाः 26 / सौधर्मदेवाः संख्येयगुणाः / माहेन्द्रापेक्षया सनत्कुमारदेवा असंख्येयगुणा उक्ताः, इहापि दक्षिणस्यां कृष्णपाक्षिकोत्पत्यादिपूर्वोत्तयुके समानत्वेऽप्यत्र संख्येयगुणत्वं, वचनप्रामाण्यात् 27 / सौधर्मदेव्य: संख्येयगुणाः 28 / भवनवासिनो देवा असंख्येयगुणाः यतोऽङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु लोकश्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीवर्गः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पाश्च देवाः 29 / संख्येयगुणाभवनपतिदेव्यः 30 // ततो रक्षप्रभानारका असंख्येयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्तो नभम्प्रदेशास्तावत्प्रमाणत्वात् 31 // ततः खगपञ्चेन्द्रियतिर्यगपुरुषा असंख्येयगुणाः, प्रतरासंख्येयभागवय॑संख्येयश्रेणिनभम्प्रदेशराशिप्रमाणत्वात् // 32 // 5 // 1 "सोहमसुर 27 देवि 28 तत्रो" इत्येवंरूपेण कचित् // GRANS
Page #5
--------------------------------------------------------------------------
________________ संखा खयरी 33 थल 34 / 35 जलयर 36 / 37 वंतर 38 / 39 जोइसाण 4041 चउ जुअलं। कीवा नह 42 थल 43 जलयर 44 पजत्त चउरिंदिया 45 तेर // 6 // ततः खगपश्चेन्द्रियस्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 33 / स्थलचरपञ्चेन्द्रियतिर्यगपुरुषाः संख्येयगुणाः, वृहत्तरप्रतरासंख्येयभागवत्येसंख्येयश्रेणिगतनभप्रदेशराशिप्रमाणत्वात् 34 // तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 35 / जलचा रपश्चेन्द्रियपुरुषाः संख्येयगुणाः, बृहत्तरप्रतरासंख्येयश्रेणिप्रदेशप्रमाणत्वात् 36 / तेषां स्त्रियः संख्येयगुणाः, त्रिगुणत्वात् 37 / ततो व्यन्तरदेवाः संख्येयगुणाः,यतः संख्येययोजनप्रमाणानिसूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति, है तावान् व्यन्तरदेवदेवीगणः; तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरपुरुषाः 38 / व्यन्तर्यः संख्येयगुणाः 39 ज्योतिष्कदेवाः संख्येयगुणाः, ते हिसामान्यतः 256 अङ्गुलप्रमाणसूचीखण्डतुल्या यावन्त्य एकस्मिन् प्रतरे श्रेणयो भवन्ति द तावत्प्रमाणाः, तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा ज्योतिर्देवाः 40 / ततो ज्योतिर्देव्यः संख्येयगुणाः 41 / ततः खग-8 पञ्चेन्द्रियतिर्यग्षण्डाः संख्येयगुणाः 42 / स्थलचरा नपुंसकाः संख्येयगुणाः 43 / ततो जलचरा नपुंसकाः संख्येयगुणाः 44 / ततः पर्याप्तचतुरिन्द्रिया संख्येयगुणाः 45 // 6 // पज पण 46 बिय 17 तिइंदिय 48 अहिआ अस्संखऽपज्ज पंचिंदी 49 / अहिया अपज्ज चउ ५०तिय 51 बिइंदि 52 बारस असंखइमे // 7 // ततः पञ्चेन्द्रियाः पर्याप्ताःसंश्यसंझिमेदेन विशेषाधिकाः 46 / पर्याप्ता द्वीन्द्रिया विशेषाधिकाः 47 / पर्याप्तास्त्रीन्द्रिया या संख्येयगुणा चरा नपुंसका संख्येय ततो ज्योतिर्देव्या संख्य
Page #6
--------------------------------------------------------------------------
________________ महाद.स्तो. विशेषाधिकाः / यद्यपि पर्याप्तचतुरिन्द्रियादित्रीन्द्रियपर्यन्तानामङ्गलासंख्येयभागमात्राणि सूचिखण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वेऽपि अङ्गुकसंख्येयभागस्य संख्येयभेदत्वात् इत्थं विशेषाधिकत्वं न विरुद्धम् 48 / अपर्यायाः पञ्चेन्द्रिया असंज्ञिनोऽ संख्येयगुणाः, अङ्गुलासंख्येयभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवति / तावत्प्रमाणत्वात् 49 / अपर्याप्ताश्चतुरिन्द्रिया विशेषाधिकाः 50 / ततोऽपर्याप्तास्त्रीन्द्रिया विशेषाधिकाः 51 / ततो द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः। अपर्याप्तपञ्चेन्द्रियादीनां चतुर्णा समानसंख्याप्रकारत्वेऽप्यनुलासंख्येयभागस्य विचित्रत्वाद् इत्थं विशेषाधिकत्वमदुष्टम् 52 // 7 // बायरपज्जपरित्ता 53 निगोअ 54 भू 55 दग 56 समीर 57 तह अपजा। __ थूलग्गि 58 परित्त 59 निगोअ 60 पुढवि 61 जल 62 पवण 63 सुहुमग्गी 64 // 8 // | प्रत्येकवादरवनस्पतयः पर्याप्ता असंख्येयगुणाः, द्वीन्द्रियादिवदेषामपि दक्ष्यमाणबादरपर्याप्तनिगोदपृथिव्यप्कायिकाना-2 मपि च एकपतरगतामुलासंख्येयभागमात्रसूचीरूपखण्डप्रमाणत्वस्यान्यत्राविशेषेणोकावप्यकुलासंख्येयभागस्यासंख्येयभेदत्वादसंख्येयगुणत्वाभिधानेऽपि न दोषः 53 / बादरनिगोदाः अनन्तकायिकशरीरूपाः पर्यावा असंख्येयगुणाः 54 ततो बादरपृथिवीकायिकाः पर्याप्ता असंख्येयगुणा: 55 / बादराकायिकाः पर्याप्ता असंख्येयगुणाः 56 / ततोचादरवायुकायिकाः पर्याप्ता असंख्येयगुणाः, घनीकृतलोकासंख्येयमागवर्त्यसंख्येयप्रतरगतनभप्रदेशराशिप्रमाणत्वात् लोके सप्तरज्वायामविष्कम्भा एक प्रदेशप्रमाणपिण्डाःसर्वात्मनात्वसंख्येयनमःप्रदेशप्रमाणा उपर्युपरिव्यवस्थितप्रभूतमण्डका इवासंख्येवाः %AGRAASARALACHAR
Page #7
--------------------------------------------------------------------------
________________ %AA%%A SAEXAccaa प्रतराः सन्ति 57 // ततो बादराग्नयोऽपर्याप्ता असंख्येयगुणाः, असंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् 58 // ततः प्रत्येकबादरवनस्पतयोऽपर्याप्ता असंख्येयगुणाः 59 // ततो बादरनिगोदा अपर्याप्या असंख्येयगुणाः ६०।बादरपृथिव्योऽपर्याधा असंख्येयगुणाः 63 बादरा अप्कायिका अपर्याप्ता असंख्येयगुणाः 62 / बादरवायवोऽपर्याप्ता असंख्येयगुणाः 63 / सू. क्ष्मानयोऽपर्यावा असंख्येयगुणाः 64 // 8 // सुहमा अपजभ 65 वारि 66 वाउ 67 अहिआ पजग्गि 68 संखगुणा / भू 69 जल 70 निल 71 अहिअ निगोअ अपज 72 असंख पज संखा 73 // 9 // अभविय 74 परिवडिया 75 सिद्ध 76 पन्जबायरवणा 77 अणंतगुणा। बायरपज्जत्तहिया 78 अपज्जबायरवण 79 असंखा // 10 // | सूक्ष्मपृथिव्योऽपर्याचा विशेषाधिकाः 65 / सूक्ष्माकायिका अपर्याया विशेषाधिकाः 66 / सूक्ष्मवायवोऽपर्याया विशेपाधिकाः 67 / सूक्ष्माग्नयः पर्याप्ताः सख्ययगुणाः 68 / सूक्ष्मपृथिवीकायिकाः पर्याप्ता विशेषाधिकाः 69 / सूक्ष्माष्कायिकाः पर्याप्ता विशेषाधिकाः 70 / सूक्ष्मवायवः पर्यावा विशेषाधिकाः 71 // सूक्ष्मनिगोदा अपर्याप्ता असंख्येयगुणाः 72 / सूक्ष्मनिगोदाःपर्याप्ताः संख्येयगुणाः,यद्यपि पर्यावाग्निकायिकादिपर्याप्तसूक्ष्मनिगोदपर्यन्ताअविशेषेणान्यत्रासंख्येयलोकाकाशप्रदेशराशितुल्याः उकार, तथापि लोकासंख्येयत्वस्यासंख्येयभेदभिन्नत्वादित्थमल्पबहुत्वमुपपन्नम् 73 // 9 // अभवसि 4 %aa
Page #8
--------------------------------------------------------------------------
________________ महादं-स्तो-द्धिका अनन्तगुणाः, जघन्ययुक्कानन्तकमानत्वात् 74 / प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणा, मध्यमयुक्तानन्तकमानत्वात् +सावचूरि० 75 / सिद्धा अनन्त गुणाः 76 / मादरपर्याप्ता वनस्पतयोऽनन्तगुणाः 77 / सामान्यतो बादरपर्याप्ता अधिकार, // 10 // बादरपर्याप्त पृथिव्यादीनां तत्र क्षेपात् 78 / ततो बादरापर्याववनस्पतयोऽसंख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया 8असंख्येयानां बादरापर्याप्त निगोदानां संभवात् 79 // 10 // बायर अपज 80 बायर 81 अहिया अस्संख सुहुम अपज वणा 82 / सुहुम अपजत अहिया 83 संखा सुहुमवणपज्जत्ता 84 // 11 // अहिआ पजसुहमा 85 सुहम 86 भविय 87 णंत 88 वणि 89 गिदि ९०तिरि 91 मि अविरय 93 कसाय 94 छउमा 95 सजोगि 96 संसारि 97 संबजिया 98 // 12 // ततः सामान्यतो बादरापर्याप्ता विशेषाधिकार, बादरापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् 80 // ततः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानां तत्र प्रक्षेपात 81 / ततः सूक्ष्मवनस्पतयोऽपर्याप्ता असंख्येयगुणाः 82 | ततः सामान्यतः| सूक्ष्मापर्याता विशेषाधिकार,सूक्ष्मापर्याप्तपृथिव्यादीनां तत्र प्रक्षेपात् 83 / ततः सूक्ष्मवनस्पतयः पर्याप्ताः संख्येयगुणाः, सूक्ष्मेषु अपर्याप्म्यः पर्यायानां स्वभावत एव संख्येयगुणत्वात् 84 // 11 // ततः सामान्यतः सूक्ष्माः पर्याप्ता विशेषा18|धिकार, पर्याप्तसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् 85 / ततः सामान्यतः सूक्ष्मा विशेषाधिकार, अपर्याप्तानामपि तत्र १"इतोऽग्रे-"मध्यमयुक्तानन्तकमानत्वात्" इत्यधिकं कचित् // ..., // 10 //
Page #9
--------------------------------------------------------------------------
________________ RECER प्रक्षेपात् 86 / ततो भवसिद्धिका विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजीवानां भव्यत्वात् 87 // ततः सामान्यतो। निगोदजीवा विशेषाधिकाः, प्रत्येकानां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वेनाल्पत्वात् शेषाणां भव्यानामभव्यानां च बादरसूक्ष्मनिगोदेष्वेवातिप्राचुर्येण लभ्यमानत्वात् 88 ततः सामान्यतो वनस्पतयो विशेषाधिकाः, यतः प्रत्येकवनस्पतीनामपि तत्र प्रक्षेपात् 89 | ततः सामान्यत एकेन्द्रिया विशेषाधिकाः, बादरसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् 90 / ततः सामान्यतस्तिर्यञ्चो विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात्९१॥ ततो मिथ्यादृष्टयो विशेषाधिकाः, कतिपयाविरतसम्यग्दृष्ट्यादिव्यतिरेकेण सर्वजीवानां मिथ्यादृष्टित्वात् 92 / ततोऽविरता विशेषाधिकाः, अविरतसम्यग्दृष्टीनामपि तत्र क्षेपात् 93 / ततः सकषायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र क्षेपात् 94 / ततः छद्मस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र क्षेपात् 95 // ततः सयोगिनो विशेषाधिकाःसयोगिकेवलिनामपि तत्र प्रक्षेपात् 96 // ततो भवस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् 97 / सर्वजीवा विशेपाधिकाः, सिद्धानामपि तत्र प्रक्षेपात् 98 // 12 // गुणतीसकतुल्ला मणुआ तेसि नरअहवीसंसे / इगरूवूण जहन्ना सेसा इत्थी उ गब्भभवा // 13 // 1 | पर्याप्तस्थूलवणादिसर्वजीवान्ताः सर्वेमध्यमानन्तके वर्तन्ते / “जहन्नपए संखिजा" इति जघन्यपदं नाम यत्र सर्वस्तो-14 Plका मनुष्याः प्राप्यन्ते किमत्र संमूर्छिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? गर्भजानां सदावस्थायितया तेषामेव ग्रहणं संमूर्छिमविरहे सर्वस्तोकतया प्राप्यमाणत्वात् / उत्कृष्टपदे तूभयेषामपि ग्रहणम् / एकं रूपं संस्थापयित्वा षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृते चैकोनत्रिंशदङ्करूपा मनुष्यसंख्या जघन्यपदे समेति “इगरूवूणजहन्ना" इति // 13 //
Page #10
--------------------------------------------------------------------------
________________ बड सावचूरि० महादं स्तो. किंचूणावलिघणसमयरासितुल्ला उ बायरपजग्गी / णुत्तरसुराइ अझ उ खित्तपलोवम असंखसे // 1 // 5 आवलिकासमय 10 वर्गस्य 100 कतिपयसमयन्यूनैरावलिकासमय 8 गुणितरू. 80 यावान् समयराशिस्तावत्प्रमाणा // 11 // बादरपर्याप्ताग्निजीवाः / उक्तं च-"आवलिआ वग्गोणावलिआइ गुणिओ हि बायरा तेज" // 14 // माघवयाई तेरस कमसो सेढी असंखभागेणं / सतरस ईसाणाई असंखसेढिप्पएससमा // 15 // / सप्तरज्वेकप्रादेशिकश्रेण्यसंख्येयभागप्रदेशराशितुल्या अङ्गुलमात्रक्षेत्रप्रदेशराशेः कल्पनया 256 रूपस्य संबन्धेन द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावन्मितश्रेणिप्रदेशप्रमाणाः 1 / 15 // तिगुणा तिरूवअहिआसगवीसगुणा उसत्तवीसहिया।बत्तीसगुणा बत्तीस अहिअतिरिनरसुरत्थि कमा षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्ति एकस्मिन् प्रतरे भवन्ति, येषां द्वात्रिंशत्तमोभागस्तावत्प्रमाणादेवपुरुषाःतेभ्योद्वात्रिंशत्तमे भागे प्रसारिते यावान् प्रदेशराशिः स्यात् तावत्प्रमाणाः सुरखियः१५| कीवखयराइसत्तसु अंगुलसंखं सपयरसेढिहरे। अपजपणिदादट्ठसु अंगुलअस्संखभागो अ॥१७॥ | एकस्मिन् प्रतरे यावन्त्यङ्गुलप्रमाणसंख्येयभागमात्राणि सूचीखण्डानि भवन्ति तावत्प्रमाणाङ्गुलासंख्येयभागमात्राणि सूचीरूपखण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः // 17 // 1 चतुर्दशगाथातः समारभ्यागेतना सर्वाप्यवरिः एकस्मिन्नेव पुस्तके समुपलभ्यते, परं सोपयोगिनीति मूल पाहता // ASSASCALAUSULASATSAUS A% CE // 11 //
Page #11
--------------------------------------------------------------------------
________________ #CHEGAS SCHICHICAS अस्संखपयरतुल्ला बायरपज्जत्तवाउकाया य / वायरअपज्जजलणाइ सोल अस्संखलोगसमा // 18 // अभवियचउत्थणते पंचमि सम्माइ परिवडिय सिद्धाासेसा अहमणते पजथूलवणाइ बावीसं // 19 // इय महदंडमसई भमिओणुत्तरपयत्थसिद्धि विणा। संपइ तुह आणठिओ सामि अणुत्तरपयं देसु // 20 // // समाप्तमिदं महादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् // SARALSACRACANA समाप्तमिदं सावचूरिकमल्पबहुत्वविचारगर्भितं महादण्डकस्तोत्रम् / HTTTTTTTTTTTTTTTTTTTTTTTTTTTER S O
Page #12
--------------------------------------------------------------------------
________________ FTTTTTTTTTTTTTTPITTEE SEE ARRRRRRRRRRRRRRRER से समाप्तमिदंसावचूरिकमल्पबहुत्वविचारगर्मितं महादण्डकस्तोत्रम् /