________________ // अहम् // SARSHER: मिहादण्डकस्तोत्रापरपर्यायाल्पबहुत्वविचारस्तवनम् // (अवर्या समलहृतम्). | भीमे भवंमि भमिओ जिणिदआणाइवजिओजाई। जिअअप्पबहुडाणाई विन्नविस्सामि ताई अहं // 1 // गब्भयमणुया थोवा 1 संखगुणा थी 2 असंखगुण दुन्नि। बायरपज्जग्गि३अणुत्तरा सुरा 4 समसंख इमे२॥ भीमे०॥१॥ स्तोका गर्भजमनुष्याः, संख्येयकोटाकोटीप्रमाणत्वात् 1 / मनुष्यस्त्रियः संख्येयगुणाः, सप्तविंशतिगुणत्वात् सप्तविंशत्यधिकत्वाच्च / उक्कं च-"तिगुणा तिरुवअहिया सगवीसगुणा उ सत्तवीसहिया। बत्तीसगुणा बतीसअहिअ तिरिनरसुरत्थि कमा 1 // "2 / बादराग्नयः पर्यापा असंख्येयगुणाः, कतिपयवर्गन्यूनावलिकाघनसमयप्रमाणत्वात् / इदमुक्तं भवति-असंख्येया आवलिकावर्गास्तावन्त एव ग्राह्या यावद्भिरावलिकाया घनो न पूर्यते, असत्कल्पनया आवलिकायां दश 10 समयाः कल्प्यन्ते तद्बर्गे 100 एते चासंख्यातवर्गाः कल्पनया दशापि भवन्ति, परं तावन्तो न कल्प्यन्ते, धनस्य संपूर्णस्य संभवात् / तथा ह्यावलिकायां दश समयास्तेषां च धनः सहस्रं दशभिरपि तद्वगैः सहस्रं 1 "वायरपजम्गि 3 अणुतरसुरा य 1 कम सत्त संख इमे" इत्येवंरूपेण कचित् / 2 "सप्तविंशत्यधिकसप्तविंशतिगुणत्वात्" इत्यपि ल कचित् / 3 इतोर्वाक्-"तावता" इत्यधिक क्वचित् / 1 कचित् "संपूर्णतासंभवात्" इत्यपि //