________________ आवि दाहिणल्लेसु / नेरइयतिरियमणुया सुराइठाणेसु गच्छति १॥"प्राणतदेवाः संख्येयगुणाः १०आनतदेवाः संख्येPायगुणाः 11 / सप्तमपृथिवीनारका असंख्येयगुणाः, घनीकृतलोकैकप्रादेशिकीश्रेण्यसंख्येयभागवर्तिनभम्प्रदेशराशितुल्या परं श्रेण्यसंख्येयभागोऽसंख्येयभेदभिन्नस्तेन यथोत्तरमसंख्येयगुणाः 12 / षष्ठ्यामसंख्येयगुणाः 13 / सहस्रारेऽसंख्येयगुणाः१४ शुक्रेऽसंख्येयगुणाः, यतःसहारे 6 शुक्रे 40 सहस्राणि विमानानामघोऽधोविमानेषु देवानां बहुबहुतरत्वाच्च१५॥३॥ रिठ्ठा 16 लंतक 17 अंजण 18 बंभय 19 वालय 20 महिंद 21 सणकुमरा 22 / | सकरपह 23 मुच्छिमनर 24 ईसाणसुरा य 25 अह तिनि // 4 // | ततः पञ्चम्यां नरकपृथिव्यामसंख्येयगुणाः 16 / ततो लान्तकदेवा असंख्येयगुणाः 17 / ततश्चतुर्थ्यां नैरयिका असंख्येयगुणाः 18 / ततो ब्रह्मदेवलोके देवा असंख्येयगुणाः 19 / ततस्तृतीयस्यां नरकपृथिव्यां नैरयिका असंख्येयगुणाः 20 / ततो माहेन्द्रदेवा असंख्येयगुणाः 21 ततः सनत्कुमारदेवा असंख्येयगुणाः 22 / ततो द्वितीयस्यां नारका असं ख्येयगुणाः 23 / ततः संमूछिममनुष्या असंख्येयगुणाः 24 / तत ईशानदेवा असंख्येयगुणाः 25 / अङ्गुलमात्रक्षेत्रमदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतलोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभ प्रदेशास्तावत्प्रमाण ईशानदेवदेवीसमुदायः। तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पा इशानदेवाः / इदमुक्तं भवति-प्रतरस्याङ्गलप्रमाणं यत् क्षेत्र तत्र सद्भावतोऽसंख्याताः प्रदेशाः, ते च 256 परिकल्प्यन्ते / 1 "अह संखा" इत्यपि // SCHIARETRA COSTRUBLICAR