SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ %AA%%A SAEXAccaa प्रतराः सन्ति 57 // ततो बादराग्नयोऽपर्याप्ता असंख्येयगुणाः, असंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् 58 // ततः प्रत्येकबादरवनस्पतयोऽपर्याप्ता असंख्येयगुणाः 59 // ततो बादरनिगोदा अपर्याप्या असंख्येयगुणाः ६०।बादरपृथिव्योऽपर्याधा असंख्येयगुणाः 63 बादरा अप्कायिका अपर्याप्ता असंख्येयगुणाः 62 / बादरवायवोऽपर्याप्ता असंख्येयगुणाः 63 / सू. क्ष्मानयोऽपर्यावा असंख्येयगुणाः 64 // 8 // सुहमा अपजभ 65 वारि 66 वाउ 67 अहिआ पजग्गि 68 संखगुणा / भू 69 जल 70 निल 71 अहिअ निगोअ अपज 72 असंख पज संखा 73 // 9 // अभविय 74 परिवडिया 75 सिद्ध 76 पन्जबायरवणा 77 अणंतगुणा। बायरपज्जत्तहिया 78 अपज्जबायरवण 79 असंखा // 10 // | सूक्ष्मपृथिव्योऽपर्याचा विशेषाधिकाः 65 / सूक्ष्माकायिका अपर्याया विशेषाधिकाः 66 / सूक्ष्मवायवोऽपर्याया विशेपाधिकाः 67 / सूक्ष्माग्नयः पर्याप्ताः सख्ययगुणाः 68 / सूक्ष्मपृथिवीकायिकाः पर्याप्ता विशेषाधिकाः 69 / सूक्ष्माष्कायिकाः पर्याप्ता विशेषाधिकाः 70 / सूक्ष्मवायवः पर्यावा विशेषाधिकाः 71 // सूक्ष्मनिगोदा अपर्याप्ता असंख्येयगुणाः 72 / सूक्ष्मनिगोदाःपर्याप्ताः संख्येयगुणाः,यद्यपि पर्यावाग्निकायिकादिपर्याप्तसूक्ष्मनिगोदपर्यन्ताअविशेषेणान्यत्रासंख्येयलोकाकाशप्रदेशराशितुल्याः उकार, तथापि लोकासंख्येयत्वस्यासंख्येयभेदभिन्नत्वादित्थमल्पबहुत्वमुपपन्नम् 73 // 9 // अभवसि 4 %aa
SR No.600446
Book TitleMahadandak Stotrapar Paryayalpabahutva Vichar Stavanam
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages12
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy