________________ बड सावचूरि० महादं स्तो. किंचूणावलिघणसमयरासितुल्ला उ बायरपजग्गी / णुत्तरसुराइ अझ उ खित्तपलोवम असंखसे // 1 // 5 आवलिकासमय 10 वर्गस्य 100 कतिपयसमयन्यूनैरावलिकासमय 8 गुणितरू. 80 यावान् समयराशिस्तावत्प्रमाणा // 11 // बादरपर्याप्ताग्निजीवाः / उक्तं च-"आवलिआ वग्गोणावलिआइ गुणिओ हि बायरा तेज" // 14 // माघवयाई तेरस कमसो सेढी असंखभागेणं / सतरस ईसाणाई असंखसेढिप्पएससमा // 15 // / सप्तरज्वेकप्रादेशिकश्रेण्यसंख्येयभागप्रदेशराशितुल्या अङ्गुलमात्रक्षेत्रप्रदेशराशेः कल्पनया 256 रूपस्य संबन्धेन द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावन्मितश्रेणिप्रदेशप्रमाणाः 1 / 15 // तिगुणा तिरूवअहिआसगवीसगुणा उसत्तवीसहिया।बत्तीसगुणा बत्तीस अहिअतिरिनरसुरत्थि कमा षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्ति एकस्मिन् प्रतरे भवन्ति, येषां द्वात्रिंशत्तमोभागस्तावत्प्रमाणादेवपुरुषाःतेभ्योद्वात्रिंशत्तमे भागे प्रसारिते यावान् प्रदेशराशिः स्यात् तावत्प्रमाणाः सुरखियः१५| कीवखयराइसत्तसु अंगुलसंखं सपयरसेढिहरे। अपजपणिदादट्ठसु अंगुलअस्संखभागो अ॥१७॥ | एकस्मिन् प्रतरे यावन्त्यङ्गुलप्रमाणसंख्येयभागमात्राणि सूचीखण्डानि भवन्ति तावत्प्रमाणाङ्गुलासंख्येयभागमात्राणि सूचीरूपखण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः // 17 // 1 चतुर्दशगाथातः समारभ्यागेतना सर्वाप्यवरिः एकस्मिन्नेव पुस्तके समुपलभ्यते, परं सोपयोगिनीति मूल पाहता // ASSASCALAUSULASATSAUS A% CE // 11 //