Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । उपक्रमः । || नमः श्रीजिनशासनाय ॥ श्रीमज्जिनशासनाम्बरनभोमणिभिः सच्छास्त्रतत्त्व मर्मस्पर्शिधीषणावधीरितसुरगुरुभिः श्रीहरिभद्रसूरिवयैः विहितस्य नैकातिगूढतत्त्वरत्नखनितुल्यविंशिकाSSख्यप्रकरणरत्नस्याऽनुपलभ्यमानवृत्ति-व्याख्या- विवेचनादेः दुरूहतरसदर्थममंत्रातस्य जिज्ञासुभव्यजनोपचिकीर्षया प्रवचनप्रभाव कोत्तंसः आगमानां पठनपाठनादि सौकर्यापादनमूलकवाचना- मुद्रण-शिला- ताम्रपत्रोत्कृत्यादिनानाऽव्युच्छित्तिप्रकारैः स्मारितप्राक्कालीन - स्कन्दिलाचार्य - देवर्द्धिगणिभिः ध्यानस्थस्वर्गतैराचार्याऽऽनन्दसागरसूरीशैः तैलविसर्पिबुद्धिप्रतिभादिसनार्थैः विहितव्याख्यायाः पुस्तकद्वयप्रकाशनादूर्ध्वं द्वितीयो ह्ययं खण्डः तत्त्वानुसारिप्रज्ञाविभूषितविदुषां कुशेशयानुकारिकरेषु समुपदीक्रियते । व्याख्यायामस्या हि लोकविंशिकायाः अष्टमगाथान्तं विवेचनमस्ति अष्टमगाथात ऊर्ध्वं कालानुभावत ऐदंयुगीनास्मादृशदुर्भाग्यतो वाऽज्ञातहेतोरेषा व्याख्या पूर्णैव विद्यमानाऽस्ति ' अकरणान्मन्दकरणं श्रेय' इत्याप्तोक्तिमनुसृत्य श्रीमद्भिपूज्यगच्छाधीशैः स्वशिष्यरत्नश्रीलाभसागरजित्पार्श्वे मुद्रणयोग्यप्रति सज्जयित्वा संशोध्यैषाऽपूर्णाऽपि व्याख्या प्रकाशं नीताऽस्ति । स्याद्धि यस्य कस्यचन पटिष्ठबुद्धिमतो विदुष एतदपूर्णतावलो - कने नामेतनप्रन्यव्याख्याकरणमनोरथ इति शुभाशयोऽध्यपूर्णव्या ख्याया अस्या प्रकाशने । For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 256