Book Title: Lokprakash
Author(s): Vinayvijay, 
Publisher: Sanghvi Seth Shri Nagindas Karamchand Ahmedabad

View full book text
Previous | Next

Page 13
________________ १६३ १६८ - (३) ५ योनिद्वारे योनिमेदनिरूपणम् .... ६ कुलद्वारे कुलकोटिसंग्व्यानिरूपणम् ... ७ भवस्थितिद्वार-उपक्रमस्वरूपनिरूपणम् ८ भवस्थितिद्वारे आयुर्वन्धकालविचारः ९ कायस्थितिद्वारे शरीरद्वारवर्णनम् १० शरीरद्वारे तदर्थहेत्वादिनिरूपणम् ... ११ शरीरद्वारे कारणकृतादिभेदविचारः १२ शरीधारे कामविषयकृतभेदविचार: १३ शरीरद्वारे प्रोजनावगाहनाकृतभेदविचारः .... ... १६४ १४ एकेन्द्रियादीनां मरणान्तममुद्घाते नजमकार्मणावगाहविचारः १६६ १५ नारकतिर्यकमनुप्यायां मरणान्नममुद्धातेश्वगाहविचार १६ देवाना मरणान्तममुद्घाने तैजमकार्मणावगाहविचारः ..... १७ शरीरद्वारे स्वामिविषयकृतभेदविचारः १८ शरीरद्वारे स्थिनि-अल्पबहुवकतभेदविचारः.... १९ शरीरद्वारेऽल्पबहुत्व-अन्तरकतो भेदविचारः... .... १८० २० शरीरद्वारे तेजसावगाहनायन्त्रकम् ... २१ शरीरद्वारे ११ प्रतिद्वारयन्त्रकम् ... ... १८३ २२ संस्थानद्वारे समचतुरस्रादिसंस्थानविचारः ... १८५ २३ समुद्घानद्वारे बेदनाकपायममुद्घातविचारः .... १८६ २४ समुद्घातद्वारे मरणान्तसमुद्घाव-बैंक्रियसमुद्घात--आहारकसमुद्यातविचारः ... १८८ २५ समुद्घातद्वारे केवलिममुद्घात विचारः .... १९१ २६ संस्थानद्वारे समचतुरस्त्रादिसंस्थानविचारः ... २७ समुद्घातविचारनिरूपकोविजयनन्दनमूरिग्रणीनः समुद्घात तन्य ग्रन्थः .... .... .... २८ समुद्घातद्वारयन्त्रकम् ... ... २९ लेश्यास्वरूपं मतभेदविचारनिश्चयः..... ... २३५ ३. लेण्याद्वारे लेश्यापरिणामदृष्टान्तविचारः ३१ लेण्याद्वारे लेश्यापरिणामभेदविचारः २४३ ३२ लेश्याद्वारे लेश्यास्थितिविचारः ... ... २४५ ૨૮૨

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 629