Book Title: Lokprakash
Author(s): Vinayvijay, 
Publisher: Sanghvi Seth Shri Nagindas Karamchand Ahmedabad

View full book text
Previous | Next

Page 11
________________ विषयानुक्रमणिका। पृष्ठाङ्काः प्रथम सर्गः । विषयाः १ मङ्गलाचरणविवेचनप्रस्तावे ॐकारवर्णनम् । २ मङ्गलाचरणविवेचनम् ... ... ... ३ शिष्टप्रमादप्रार्थनादिविवेचनम् ... ४ त्रिविधाङ्गुले औत्सेधागुलत्रिवेचनम् ५ औत्सेधांगुलप्रदर्शनपूर्वकः प्रमाणांगुलोपक्रमः ६ प्रमाणांगुल-आरमांगुलस्वरूपम् ७ श्रीवीरप्रभुदंहप्रमाणविरोधशकोद्भावना तभिरामश्च ८ प्रमाणांगुल-आत्मांगुलविपयस्वरूपम् ९ अंगुलसप्ततिकागतचर्चाविचारः .... १० गुणकारादिगणितविषयविचारः .... ११ गुणाकारविषयविचारः .... १२ विविधपल्योपममागरोपमस्वरूपम् १३ बादरोद्धारपल्योपमविचारः १४ सूक्ष्मोद्धार-बादरसूक्ष्माद्धाप० सा० विचारः १५ सूक्ष्मक्षेत्रपल्योपमशंकानिरामः .... १६ संख्यातादिभेदाःसंख्यातच्यावणनम् १७ उत्कृष्टसंख्यातस्वरूपनिरूपणे चतुप्पल्पस्वरूपम् १८ उत्कृष्टसंख्यातस्वरूपम् १९ परित्तासंख्यात-युक्तासंख्यातस्वरूपनिरूपणम् २० मिद्धान्तानुसारिअसंख्यात-अनन्तकविचारः २१ कार्मग्रन्थिकविचारेण असंख्यान-अनन्तकस्वरूपम् २२ असंख्यातादिस्वरूपे कार्मग्रन्थिकविचारः २३ अनन्तके प्राप्तभावविचारः २४ अनन्तजीवाल्पाबहुत्वयन्त्रम् २५ संख्यातादिमेदविचारकोष्टकम् ...

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 629