________________
विषयानुक्रमणिका।
पृष्ठाङ्काः
प्रथम सर्गः । विषयाः १ मङ्गलाचरणविवेचनप्रस्तावे ॐकारवर्णनम् । २ मङ्गलाचरणविवेचनम् ... ... ... ३ शिष्टप्रमादप्रार्थनादिविवेचनम् ... ४ त्रिविधाङ्गुले औत्सेधागुलत्रिवेचनम् ५ औत्सेधांगुलप्रदर्शनपूर्वकः प्रमाणांगुलोपक्रमः ६ प्रमाणांगुल-आरमांगुलस्वरूपम् ७ श्रीवीरप्रभुदंहप्रमाणविरोधशकोद्भावना तभिरामश्च ८ प्रमाणांगुल-आत्मांगुलविपयस्वरूपम् ९ अंगुलसप्ततिकागतचर्चाविचारः .... १० गुणकारादिगणितविषयविचारः .... ११ गुणाकारविषयविचारः .... १२ विविधपल्योपममागरोपमस्वरूपम् १३ बादरोद्धारपल्योपमविचारः १४ सूक्ष्मोद्धार-बादरसूक्ष्माद्धाप० सा० विचारः १५ सूक्ष्मक्षेत्रपल्योपमशंकानिरामः .... १६ संख्यातादिभेदाःसंख्यातच्यावणनम् १७ उत्कृष्टसंख्यातस्वरूपनिरूपणे चतुप्पल्पस्वरूपम् १८ उत्कृष्टसंख्यातस्वरूपम् १९ परित्तासंख्यात-युक्तासंख्यातस्वरूपनिरूपणम् २० मिद्धान्तानुसारिअसंख्यात-अनन्तकविचारः २१ कार्मग्रन्थिकविचारेण असंख्यान-अनन्तकस्वरूपम् २२ असंख्यातादिस्वरूपे कार्मग्रन्थिकविचारः २३ अनन्तके प्राप्तभावविचारः २४ अनन्तजीवाल्पाबहुत्वयन्त्रम् २५ संख्यातादिमेदविचारकोष्टकम् ...