Book Title: Lala Lajpatray Ane Jain Dharma
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७४
Acharya Shri Kailassagarsuri Gyanmandir
તે જૈન અને છે. અમે જેને કમ કહીએ છીએ તેને આપ અપેક્ષાએ ઇવર કહેા છે. બ્રહ્મા, વિષ્ણુ મહેશ્વર પણ ક યુક્ત અર્થાત્ રજ તમસ્ સત્ત્વગુણુ યુક્ત છે.
यदुक्तं
वेदवेदान्तशास्त्रोक्तं, ब्रह्मैव कर्मसम्मतम्, ख्यापितं जैनशास्त्रेतत्, सापेक्षनययुक्तितः ॥ १॥ कर्मैव जैनशास्रोक्त, मन्यानां प्रभुरेवतत् । दुष्टंशुभंच कर्माऽस्ति फलं दुःखं सुखंमतम् ||२|| कर्मरूपजगत्सृष्ट, - कर्मैव निश्चयान्मतम् । कर्मरूपजगत्सृष्टा, निजाssस्मा व्यवहारतः || ३|| ईश्वरोऽस्ति निज़ाऽत्मैव, नादि कर्मसंयुतः कर्मसृष्टेः प्रकर्तृत्वं कर्मणैव स्वभावतः ॥४॥ यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्यच ॥ संसर्ता परिनिर्वाता, सह्याSSस्मानान्यलक्षणः ॥५॥ कर्मभिन्नोनिजाऽऽत्मैव, शुद्धब्रह्म प्रकीतितः जैनवेदान्तशास्त्रेषु, शुद्धात्माहि प्रभुमेहान् ||६|| कर्मप्रभो - रपेक्षातः प्रभुकर्तृत्ववादिनाम, जैनधर्मे समावेशो, धनादिकालतो मतः ॥७॥ जैनधर्मे समावेशः केवलाद्वैतवादिनामू, संग्रह दृष्टिसापेक्ष-प्रदर्शनात् ||८|| आssत्मकर्मादितत्त्वानां, सापेक्षन यदृष्टितः जैनधर्मे समावेश । आस्तिका जैनधर्मिणः ||९|| प्रभोर्म हिमदृष्ट्यैव, व्यापकत्वं प्रभो तिम् । कर्मणश्चात्मन चैष व्यापकत्वमपेक्षया ॥ १०॥ कर्मप्रभो त्रिधामूर्ति, ब्रह्माविष्णु महेश्वरः सत्वरजस्तमोवृत्ति - कर्मैवाऽनादिकालतः ॥११॥ आत्मादितमन्तार आस्तिका जैनधर्मिणः दुष्टकर्मविनाशाथै, भवन्ति धर्मधारकाः ||१२|| ईश्वस्यभयात्केचित् केचित्कर्मप्रभीतितः । पापकर्म न कुर्वन्ति, धर्मकुर्वन्ति मानवाः || १३ || ब्रह्मकर्मादिना आत्मशुद्धापयोगतः पापभीति न कुर्वन्ति, जैनाः काक्रियापराः ॥१४॥ आत्मधर्मेण तत्त्वज्ञा भवन्ति यो नः गुणकर्मानुसारेण, स्वस्वषर्णस्थिताश्वते ||१५|| ब्राह्मणाः क्षत्रिया वैश्या, शूद्रा ये जैनधर्मिण: वर्णकर्मपरास्तस्यु निर्लेपा मोक्षनामिनः ॥ १६ ॥
जैना
àાકાના ભાવાથ એ છે કે જૈનશાસ્ત્રાક્ત કમ તેજ ઇશ્વરકર્તા
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115