________________
५३
५४
५५
५८
५९
६०
* * * * * * w
६१
६३
६४
ग्रुच ग्लुचू
म्लेच्छ
शब्दे तारे
गतौ
लछ लाहु
वाछु आछु हीछ हूर्छा
२०
२०
कौटिल्याल्पीभावयोः २०
अपनयने
पूजायाम्
गत च
अञ्चू
वञ्च चञ्चू तञ्चू त्वञ्च मञ्चू
मुञ्चू म्रुचू म्रुचूम्लुचू ग्लुच् ग्लुचू पश्च
गतौ
२१
स्तेये
२१
अव्यक्तायामवाचि २१
लक्षणे
इच्छायाम
आयामे
२०
२१
२१
लज्जायाम्
कौटिल्ये
२१
२१
२१
२१
२१
६७
६८
६९
७०
७१
७२
७३
७४
७५
७६
७७
७८
७९
८०
८१
मूर्छा
स्फूर्छा स्मूर्छा
युछ
धृज धृजु ध्वज ध्वजु
धज धजुवज व्रज षस्ज गतौ
अज
क्षेपणे च
स्तेये
कुजू खुजू
अर्ज सर्ज
कर्ज
つ
खज
खज
२१
मोहसमुद्दाययोः २१ विस्मृत प्रमादे
२१
खजू
एज
दोस्फूर्जी
अर्जने
व्यथने
मार्जने च
मन्थे
गतिवैकल्ये
कम्पने
क्षीज कूज गुज गुजु लज लजु तर्ज
वज्रनिर्घोषे
अव्यक्ते शब्दे भर्त्सने
%
२२
२२
२२
२२
२२
२२
(५६)
धातुसूची