Book Title: Laghu Hemprabhaya Uttararddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 381
________________ १३ १५ १६ १७ & भंज‍ भुर्जप् अंजौप् भोविजेप् कृतै प् संद २३ २४ २२ खिदिप ८७ आमर्दने पालनाभ्यवहारयोः ८७ व्यक्तिमूक्षणकान्तिगतिषु ८८ भयचलनयोः ८८ ८८ ८८ ८८ ८८ ८८ शिष्ऌप् पिष्लृप् दिसुं दद्दपू ॥ इति परस्मैभाषाः ॥ विर्दि‍ विईषैपि संवेष्टने क्लेदने विशेषणे संचूर्णने हिंसायाम दन्ये विचारणे दीप्तो ॥ इति आत्मनेभाषा ॥ इति रुधादयः पितोधातवः तनूयी विस्तार ૮૮ ८८ ८८ ८९ ५ r पणूयी क्षणू क्षिणूयी ऋणूयी तृणूयी घृणूयी ॥ इति उभयतो भाषाः ॥ बनूयि मनूयि दाने हिंसायाम् गतो अदने दीप्तौ याचने बोधने ॥ इति आत्मनेभाषाः ॥ इति तनादयो यितोधातवः द्रव्यविनिमये बन्धने तृप्तिकान्त्योः डुक्रींग्श् र्षिम्‍ प्रींग्थ् श्रींग्श् ग युगूज पाके हिंसायाम बन्धने งงง งง ง ง ≈ & & & & & श्रीलघुहेमप्रभाम्पाकरणम्. (८९)

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416