Book Title: Laghu Hemprabhaya Uttararddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 390
________________ ३६ ७ १० ११ १२ १३ १४ यक्षिण पूजायाम् इति आत्मनेभाषाः इतोऽदन्ताः । अङ्कण लक्षणे ब्लेकण दर्शने सुख दुःख अङ्गणू अघण रचण् सूच‍ भोजण् सभाजण लज लजुण कूटण पट वटुणू खेटण खोटण् त क्रियायाम् पदलक्षणयोः पापकरणे प्रतियत्ने पैशुन्ये पृथक् कर्मणि प्रीतिसेवनयोः प्रकाशने दाहे ग्रन्थे भक्षणे क्षेपे १०१ १०१ १०१ १०१ १०१ १०१ १०९ १०१ १०१ १०१ १०१ १०१ १०१ १०१ १०१ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ पुरण् संसर्गे वटुण् विभाजने शठ श्वठण् सम्यग्भाषणे दण्डनिपातने गात्रविचूर्णने दण्डण् व्रणण वर्ण‍ पर्गण: कर्ण‍ तूणण गणण् सङ्ख्या वातणू २८ कथणू २९ ३० ३१ हरितभावे भेदे संकोचने कुण गुण केत आमन्त्रणे पतण गतौ वा गति सुखसेवनयोः श्रथण छेदण गदणू १०१ १०१ वर्णक्रियाविस्तारगुणवचनेषु १०१ १०१ १०१ वाक्यप्रबन्धे दौर्बल्ये द्वैधीकरणे गर्जे ܐܘܕ १०१ १०१ १०१ १०१ १०२ १०२ १०२ १०२ १०२ १०२ १०२ (९८) - धातुसूची

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416