Book Title: Laghu Hemprabhaya Uttararddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 387
________________ १०७ १०८ १०९ ११० १११ ११२ ११३ ११४ ११५ ११६ ११७ ११८ सांत्वणू सामप्रयोगे कान्तीकरणे १२२ धूशण श्लिषण लुषण रुपण श्लेषणे हिंसायाम् रोषे प्युषण् उत्सर्गे नाशने पसु‍ जसुण रक्षणे पुंसुण ब्रुस पिस जस बर्हण् हिंसायाम् लिहणू स्नेहने म्रक्षण म्लेछने अभिमर्दने ११९ भक्षण १२० पक्षिण १२१ लक्षीण दर्शनांकयोः इतो अर्थविशेषे आलक्षिणः । ज्ञाणू मारणादिनियोजनेषु अदने परिग्रहे ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ ९७ १२३ १२४ १२५ १२६ १२७ १२८ १२९ १३० १३१ १३२ १३३ १३४ १३५ १३६ १३७ १३८ १३९ सहने अवकल्कने बुक ग् भरणे रक लक रग लगण् आस्वादने लिगुण् चित्रीकरणे चर्चण् अध्ययने अंचणू विशेषणे मुचण् प्रमोचने अर्जेण प्रतियत्ने भजणू विधानणे च्युण भू‍ स्फुटभेदे संघाते हन्त्यर्थाथ निमीलने घटण् कणण् यतण् निकारोपस्कारयोः निरव प्रतिदाने ९७ ९८ ९८ ९८ ९८ ९८ ९८ ९८ ९८ शब्दण उत्सर्गात् भाषाविष्कारयोः ९८ धूदण आश्रवणे ९८ श्रीलघुहेमप्रभाव्याकरणम् ( ९५ )

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416