Book Title: Kumarsambhavadi Mahakavya Chatushkaritya Stotra Chatushtayi
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ April-2003 33 २४-२५ ए त्रण पद्योमा एक ठेकाणे नहि मळेल अर्धं पद्य, अने तेने कारणे पद्यांक आपवामां थएली भूल-आटलुं बाद करतां एकंदरे प्रति शुद्धप्राय छे. चार पत्रोनी प्रति छे. तेनी लेखनशैली जोतां ते १७मा शतकमां लखाई होवार्नु अनुमान करी शकाय तेम छे. जो आनी अन्य प्रति क्यायथी जडे तो पाठमेळवणीपूर्वक शुद्धता आणी शकाय. एक सामान्य तारण ए नीकळे छे के जैन मुनिओ, परंपरागत रीतेज, जैन न होय तेवां पण रघुवंशादि पांच महाकाव्यो, विशद अध्ययन करता आव्या छे, अने तेने आत्मसात् करीने ते काव्यो उपर टीकाओ पण लखता रह्या छे, साथे साथे आवी विलक्षण अने श्रेष्ठ रचनाओ पण आपता रह्या छे. आम करवामां तेमने संप्रदायभेद, धर्मभेद, मन्तव्यभेद जेवां क्षुल्लक तत्त्वो कदापि नड्या नथी. श्रीसर्चविदे नमः ॥ स्वस्तिश्रियः सर्वजिनान् प्रणत्य तान्, स्तोष्ये किलाहं वृषभं च नेमिनम् । रीत्या समासेन कुमारसम्भव-श्रीमेघदूताख्य-रघूरुवंश्यया ॥१॥ अस्त्यत्र भूयःशिखरानुषङ्गी शिलोच्चयो रैवतकाभिधानः । अनेकसौपसमागमेन गरीयसी संस्थितिमादधानः ॥२॥ सर्वेषु शैलेष्वयमेव तुङ्गः श्रृङ्ग समारुह्य यदीयमुच्चम् । समागतः केलिचिकीर्षयेति वृन्दारकौघैरवधार्यते स्म ॥३॥ एवं न चेत्तन्न किमारुरोह जिनं जिगीषुः कुसुमायुधोऽयम् । यथातथं तद्भुवि योऽल्पशक्ति-र्यत् सोऽधिरोढुं प्रभवेदनुच्चम् ॥४॥ युग्मम् ।। काठिन्यमासीद् वचनीयतायै न यस्य भूयः सुखसिद्धिहेतोः । यदेकदोषो महिमच्छिदेन लावण्यभर्तुः सरितां विभोर्वा ||५|| अशोकवृक्षस्य यमाश्रितस्य च्छायां सुशीमामनुभूय मर्त्यः । अनन्तकालं वपुषां सहायौ निराचकाराखिलशोकतापौ ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17