Book Title: Kumarsambhavadi Mahakavya Chatushkaritya Stotra Chatushtayi
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ 38 अनुसंधान-२३ हैम: पातः किमिति भवतीत्युन्मुखीभिर्वशाभिभीतं भीतं चपलनयनैः प्रेक्षितो मुग्धधीभिः । एतस्मात्त्वं प्रकुरु गमनीयास्पदादुद्यम द्राग् स्नेहाधिक्याद् भवति हि यत: कार्यसिद्धिः समग्रा ।।१४।। एतत्खण्डं स्फुटति समुद: कैरविण्याः प्रतीच्या त्वय्याबद्धस्वकवि[क?]चतासिद्धिसौगन्ध्यशालि । धत्ते यत्त्वां विरहवशतो म्लानिमात्मीयकाये जात्यस्त्रीणां वपुरिव मनाक् सौवभर्तुर्वियोगे ॥१५।। ध्वान्तध्वंसस्तव निशिवशोदम्पतिभ्यामितीष्टा स्मरश्वी(राक्षी?)भिनयननिगमैः प्रेक्ष्यमाणा मिथस्त्वम् । श्रित्वा किञ्चिद् भवनमनयोर्नित्यसम्पृक्तयोः स्वात् पुण्यात् पश्चात् प्रभवजवतः पश्चिमायाः पदव्याम् ॥१६॥ प्रासादस्त्वां प्रमुदितहृदं मातृमातुः स्वमूर्जा प्रेमस्थानां महिमकलितां धीरयिष्यत्यतीव । तत्पूज्य: स्याद् गिरिशचरणस्रस्तरेणूत्करोऽपीशानेन स्वे शिरसि निहिता या पुनः किं न सा स्यात् ।।१७।। आतिथ्यं ते द्रुतजिगमिषोऽसौ करिष्यत्यवश्यं संसर्पन्त्याः सकलहरिता पुष्कलप्रीतिहेतोः । स्मेरीभूतं श्व(स्व?)मपि जनयेस्तद्गत(तं) कैरविण्या: कक्षं प्रीतिः सुखकृतिपरा स्यान्मिथो ह्युत्तमानाम् ॥१८॥ ---नुं मं त्वयि शुचिरुचौ संश्रितायां विभूषा दृश्या देवव्रजवनितया लप्स्यतेऽसौ गरीयान् । बिभ्रत्कान्तिहतवसुमयीमाश्रितामर्त्यवृक्षं (?) कल्याणाद्रेः शिखरमिव दृग् दर्शनीयस्वरूपम् ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17