Book Title: Kasaypahudam Part 14
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 424
________________ परिसिट्टाणि ३८३ असंखेज्जगुणो । मोहणीयस्स पलिदोवमस्स संखेज्जदिभागिगो पढमो ट्ठिदिबंधो विसेसाहिओ। चरिमट्ठिदिखंडयं संखेज्जगुणं । 'जाओ ट्ठिदीओ परिहाइदूण पलिदोवमट्ठिदिगो बंधो जादो ताओ ट्ठिदीओ संखेज्जगुण ओ । पलिदोवमं संखेज्जगुणं । अणियट्टिस्स पढमसमये ट्ठिदिबंधो संखेज्जगुणो। पडिवदमाणयस्स अणियट्टिस्स चरिमसमये ट्ठिदिबंधो संखेज्जगुणो । अपुव्वकरणस्स पढमसमए टिठदिवंधो संखेज्जगुणो । पडिवदमाणयस्स अपुवकरणस्स चरिमसमए ट्ठिदिबंधो संखेज्जगुणो। पडिवदमाणयस्स अपुव्वकरणस्स चरिमसमए ठिदिसंतकम्मं संखेज्जगुणं । पडिवदमाणयस्स अपुव्वकरणस्स पढमसमये ठिदिसंतकम्मं विसेसाहियं । पडिवदमाणयस्स अणियट्टिस्स चरिमसमये ट्ठिदिसंतकम्म विसेसाहियं । उवसामगस्स अणियट्रिस्स पढमसयये ट्ठिदिसंतकम्म संखेज्जगुणं । उवसामगस्स अपुव्वकरणस्स चरिमसमए ट्ठिदिसंतकम्मं विसेसाहियं । उवसामगस्स अपुग्वकरणस्स पढमसमए ट्ठिदिसंतकम्मं संखेज्जगुणं । एत्तो पडिवदमाणयस्स चत्तारि सुत्तगाहाओ अणुभासियव्वाओ । तदो उवसामणा समत्ता भवदि । १५.चरित्तमोहक्खवणाअत्थाहियारो 'चरित्तमोहणीयस्स खवणाए अधापवत्तकरणद्धा अपुवकरणद्धा अणियट्टिकरणद्धा च एदाओ तिण्णि वि अद्धाओ एगसंबंधाओ एगावलियाए ओट्टि दवाओ। "तदो जाणि कम्माणि अत्थि तेसिं ट्ठिदीओ ओट्टिदव्वाओ। 'तेसिं चेव अणुभागफद्दयाणं जहण्णफद्दयप्पहुडि एगफद्दयआवलिया ओट्टिदव्वा । तदो अधापवत्तकरणस्स चरिमसमए अप्पा इदि कट्ट इमाओ चत्तारि सुत्तगाहाओ विभासियवाओ। तं जहा-संकमणपटुवगस्स परिणामो केरिसो भवेत्ति विहासा । 'तं जहा-परिणामो विसुद्धो पुव्वं पितोमुहुत्तप्पहुडि विसुज्झमाणो आगदो अणंतगुणाए विसोहीए । जोगेत्ति विहासा। १°अण्णदरो मण जोगो, अण्णदरो वचिजोगो, ओरालियकायजोगो वा । कसायेत्ति विहासा। अण्णदरो कसायो। 'किं वड्ढमाणो हायमाणो ? णियमा हायमाणो । उवजोगेत्ति विहासा। एक्को उवएसो णियमा सुदोवजुत्तो। '२एक्को उवदेसो सुदेण वा मदीए वा चक्खुदंसणेण वा अचक्खुदंसणेण वा । लेस्सा त्ति विहासा । णियमा सुक्कसेस्सा । णियमा वड्ढमाणलेस्सा । वेदो को भवेत्ति बिहासा । अण्णदरो वेदो।। "काणि वा पुव्वबद्धाणि त्ति विहासा। एत्थ पयडिसंतकम्मं द्विदिसंतकम्ममणुभागसंतकम्मं पदेससंतकम्मं च मग्गियन्वं । १५के वा असे णिबंधदि त्ति विहासा। एत्थ पयडिबंधो दिदिबंधो अणभागबंधो पदेसवंधो च मग्गियव्वो। कदि "आवलियं पविसंति त्ति विहासा । मूलपयडीओ सव्वाओ पबिसंति । उत्तरपयडीओ वि जाओ अत्थि ताओ पविसंति । कदिण्हं वा पवेसगो त्ति विहासा। आउग-वेदणीयवज्जाणं वेदिज्जमाणाणं कम्माणं पवेसगो।। के अंसे झीयदे पुन्वं बंधेण उदएण वा त्ति विहासा । थीणगिद्धितियमसाद-मिच्छत्त-बारहकसायअरदि-सोग-इत्थिवेदणबंसंयवेद सन्वाणि चेव आउगाणि परियत्तमाणाओ णामाओ असुहाओ सव्वाओ चेव मणसगइ-ओरालियसरीर-ओरालिय "सरीरंगोवंग-वज्जरिसहसंहडण-मणुसगइपाओग्गाणुपुन्वी-आदावज्जोवणामामओ च सुहाओ णीचागोदं च एदाणि कम्माणि बंधेण वोच्छिण्णाणि ।९ थीणगिद्धितियं मिच्छत्त-सम्मत्तसम्भामिच्छत्त-बारसकसाय-मणु सागयवज्ज़ाणि आउगाणि णिरियगइ-तिरिक्खगइदेवइपाओग्गणामाओ आहारदुगं च वज्जरिसहसंघडणवज्जाणि सेसाणि संघडणाणि मणुसगइ पाओग्गाणुपुन्वी अपज्जत्तणाम असहतियं तित्थयरणामं च सिया णीचागोदं एदाणि कम्माणि उदएण वोच्छिण्णाणि । अंतरं वा कहि किच्चा के के संकामगो कहिं त्ति विहासा । "ण ताव अंतरं करेदि, पुरदो काहिदि त्ति अंतरं। १. पृ० १४२ । २. पृ० १४३ । ३. पृ० १४४ । ४. पृ० १४८ । ५. पृ० १५० । ६. पृ० १५१ । ७. पृ० १५३ । ८. पृ० १५४। ९. पृ० १५५ । १०. पृ० १५६ । ११. पृ० १५७ । १२. पृ० १५८ । १३. पृ० १५९ । १४. पृ० १५९।१५ पृ० १६० । १६. पृ० १६१ । १७. पृ० १६२। १८. पृ० १६३ । १९. पृ० १६४ २०, ५० १६५ । २१. पृ० १६६ ।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442