Book Title: Kasaypahudam Part 14
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिसिट्ठाणि
. ३८७
एदेण कमेण संखेज्जाणि ठिदिखंडयसहस्साणि गदाणि । तदो णामागोदाणं ट्रिदिसंतकम्मं थोवं । मोहणीयस्स ट्ठिदिसंतकम्ममसंखेज्जगुणं । चउण्हं कम्माणं ट्ठिदिसंतकम्मं तुल्लमसंखेज्जगुणं । 'तदो ट्ठिदिखंडयपुधत्ते गदे एक्कसराहेण मोहणीयस्स ट्ठिदिसंतकम्मं थोवं । णामा-गोदाणं ट्ठिदिसंतकम्ममसंखेज्जगुणं । चउण्हं कम्माणं ट्ठिदिसंतकम्मं तुल्लमसंखेज्जगुणं । तदो ट्ठिदिखंडयपुधत्तेण मोहणीयस्स ट्ठिदिसंतकम्मं थोवं । णामा-गोदाणं ट्ठिदिसंतकम्मं असंखेज्जगणं । तिण्डं घादिकम्माणं ठिदिसंतकम्ममसंखेज्जगुणं । वेदणीयस्स ट्ठिदिसंतकम्ममसंखेज्जगुणं।
तदो ठिदिखंडयपुधतेण मोहणीयस्स टिदिसंतकम्म थोवं । तिण्हं घादिकम्माणं टिठदिसंतकम्मं असंखेज्जगुणं । वेण्णीयस्स ट्ठिदिसंतकम्मं विसेसाहियं । एदेण कमेण संखेज्जाणि ट्ठिदिखंडयसहस्साणि गदाणि । तदो असंखेज्जाणं समयपवद्धाणमुदीरणा । तदो संखेज्जेसु छिदिखंडयसहस्सेसु गदेसु अट्ठण्हं कसायाणं संकामगो।
तदो अट्ठकसाया ठिदिखंडयपुत्तेण संकामिज्जंति । अट्ठण्हं कसायाणमपच्छिमट्ठिदिखंडए उक्किण्णे तेसिं संतकम्ममावलियपविट्ठ सेसं । तदो ठिदिखंडयपुत्तण णिहाणिहा-पयलाययला-थीणगिद्धीणं णिरयगदि-तिरिक्खगदिपाओग्गणामाणं संतकम्मस्स संकामगो। तदो खंडयपुधत्तेण अपच्छिमे द्विदिखंडए उक्किण्णे एदेसि सोलसण्हं कम्माणं ट्ठिदिसंतकम्ममावलियम्भतरं सेसं । तदो ट्ठिदिखंडयपुत्तेण मणपजवणोणावरणीय-दाणंतराइयाणं च अणुभागो बंधेण देसघादी जादो। तदो दिठदिखंडयपुधत्तण ओहिणाणावरणीय-ओहिदंसणावरणीय-लाहंतराइयाणमणुभागो बघेण देसघादी जादो । तदो ट्ठिदिखंडयपुधत्तेण सुदणाणावरणीय-अचक्खुदसणावरणीय-भोगंतराइयाणमणुभागो बंधेण देसघादी जादो। तदो ठिदिखंडयपुधत्तेण आभिणिबोहियणाणावरणीयपरिभोगंतराइयाणमणुभागो बंधेण देसघादी जादो। तदो ट्ठिदिखंडयपुधत्तेण वीरियंतराइयस्स अणुभागो बंधेण देसघादी जादो ।
तदो ट्ठिदिसंडयसहस्सेसु गदेसु अण्णं ट्ठिदिखंडयमण्णमणुभागखंडयमण्णो ट्ठिदिबंधो अंतरट्ठिदीओ च उक्कीरेदं चत्तारि वि एदाणि करणाणि समगमाढत्तो कालं काढूं । 'चदुण्डं संजलणाणं णवण्हं णोकसायवेदणीयाणमेदेसि तेरसण्हं कम्माणमंतरं । सेसाणं कम्माणं णत्थि अंतरं। पुरिसवेदस्स च कोहसंजलणाणं च पढमट्ठिदिमंतोमुहुत्तमेत्तं मोत्तूण अंतरं करेदि । सेसाणं कम्माणमावलियं मोत्तूण अंतरं करेदि ।
जाओ अंतरद्विदीओ उक्कीरंति तासि पदेसग्गमुकीरमाणियासु टिदीसु ण दिज्जदि । 'जासिं पयडीणं पढमट्ठिीदी अत्थि तिस्से पढमट्ठिदीए जाओ संपहि द्विदीओ उक्कीरति तमुक्कीरमाणगं पदेसग्गं संछुहदि । अध जाओ बझंति पयडीओ तासिमाबाहमधिच्छियूण जा जहणिया णिसेगट्ठिदी तमादि कादूण बज्झमाणियासू टिठदीसू उक्कडिज्जदे। संपहि अवटिठदअणभागखंडयसहस्सेस गदेसू अण्णमणभागखंडयं । 'जो च अंतरे उक्कीरिज्जमाणे ठिदिबंधो पबद्धो जं च टिठदिखंडयं जा च अंतरकरणद्धा एदाणि समगं पिट्ठाणियमाणाणि णिट्ठिदाणि । से काले पढमसमयदुसमयकदं ।
ताधे चेव णव॑सयवेदस्स आजुत्तकरणसंकामगो। मोहणीयस्स संखेज्जवस्सट्ठिदिगो बंधो । मोहणीयस्स एगट्ठाणिया बंधोदया । जाणि कम्माणि बज्झंति तेसिं छसु आवलियासु गदासु उदीरणा। मोहणीयस्स आणुपुन्वीसंकमो । लोहसंजलणस्स असंकमो। एदाणि सत्त करणाणि अंतरदुसमयकदे आरद्धाणि । 'तदो संखेज्जेसू ट्ठिदिखंडयसहस्सेसु गदेसु णवुसयवेदो संकामिज्जमाणो संकामिदो।
तदो से काले इत्थिवेदस्स पढमसमयसंकामगो। "ताधे अण्णं ट्ठिदिखंडयमण्णमणुभागखंडयमण्णो ट्ठिदिवंधो च आरद्धाणि । तदो ट्ठिदिखंडयपुधत्तेण इत्थिवेदक्खवणद्धाए संखेज्जदिभागे गदे णाणावरणदसणावरण-अंतराइयाणं तिण्हं घादिकम्माणं संखेज्जवस्सट्ठिदिगो बंधो। १२तदो द्विदिबंधपुधत्तेण इत्थिवेदस्स जं ट्ठिदिसंतकम्मं तं सव्वमागाइदं । सेसाणं कम्माणं छिदिसंतकम्मस्स असंखेज्जा भागा आगाइदा। तम्हि ठिदिखंडए पुण्णे इत्थिवेदो संछुन्भमाणो संछुद्धो। ताधे चेव मोहणीयस्स ठिदिसंतकम्म संखेज्जाणि वस्साणि ।
१३से काले सत्तण्हं णोकसायाणं पढमसमयसंकामगो। सत्तण्हं णोकसायाणं पढमसमयसंकामगस्स ट्ठिदि१. पृ० १९९ । २. पृ० २०० । ३. पृ० २०१ । ४. २०२ । ५. पृ० २०३ । ६. पृ० २०४ । ७. पृ. २०५ ।
८. पृ० २०६। ९. १० २०७ । १०. पृ० २०८ । ११. पृ० २०९ । १२. पृ० २१० । १३. पृ० २११ ।
Loading... Page Navigation 1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442