Book Title: Kasaypahudam Part 14
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 426
________________ भाग-14 परिसिट्टाणि सव्वकम्माणं पि तिण्णि करणाणि वोच्छिण्णाणि । जहा-'अप्पसत्थउवसामणाकरणं णिवत्तीकरणं णिकाचणाकरणं च एदाणि सव्वाणि पढमसमयअणियट्रिस्स आवासयाणि परूविदाणि । से काले एदाणि चेव, णवरि गणसेढी असंखेज्जगणा । सेसे सेसे च णिक्खेवो । विसोही च अणंतगणा। २एवं संखेज्जेसु ठिदिबंधसहस्से सु गदेसु तदो अण्णो ट्ठिदिबंधो असण्णिट्ठिदिबंधसमगो जादो। तदो संखेज्जेसु ट्ठिदिबंधसहस्सेसु गदेसु चउरिदियट्ठिदिबंधसमगो जादो। एवं तेइंदियसमगो वीइदियसमगो एडंदियसमगो जादो। तदो एइंदियटिठदिबंधसमगादो टिठदिबंधादो संखेजेस टिठदिबंधसहस्सेसू गदेसु णामागोदाणं पलिदोवमट्ठिदिगो बंधो जायो। ताधे णाणावरणीय-दसणावरणीय-वेदणीय-अंतराइयाणं दिवढपलिदोवमठिदिगो बंधो, मोहणीयस्स वेपलिदोवम टिठदिगो बंधो । ताधे ठिदिसंतकम्म सागरोवमसदसहस्सपुधत्तं । जाधे णामा-गोदाणं पलिदोवमठिदिगो बंधो ताधे अप्पाबहुअं वत्तइस्सामो। 'तं जहा-णामा-गोदाणं ठिदिबंधो थोवो। णाणावरणीय-दंसशावरणीय-वेदणीय-अंतराइयाणं विदिबंधो विसेसाहिओ। मोहणीयस्स ट्ठिबंधो विसेसाहिओ। अदिक्कंता सव्वे ट्ठिदिबंधा एदेण अप्पाबहुअविहिणा गदा। तदो णामा-गोदाणं पलिदोवमठिदिओ बंधे पुण्णे जो अण्णो टिठदिबंधो सो संखेज्जगणहीणो। सेसाणं कम्माणं ठिदिबंधो विसेसहीणो। "ताधे अप्पाबहुअं । णामा-गोदाणं ट्ठिदिबंधो थोवो । चदुहं कम्माणं ट्ठिदिबंधो तुल्लो संखेज्जगुणो। मोहणीयस्स ट्ठिदिबंधो विसेसाहिओ। एदेण कमेण संखेज्जाणि ट्ठिदिबंधसहस्साणि गदाणि । तदो णाणावरणीयदंसणावरणीयवेदणीयअंतराइयाणं पलिदोवमट्ठिदिगो बंधो जादो। ताधे मोहणीयस्स तिभागुत्तरपलिदोवमट्ठिदिगो बंधो जादो। तदो अण्णो ट्ठिदिबंधो चदुण्डं कम्माणं संखेज्जगुणहीणो। 'ताधे अप्पाबहुअं । णामागोदाणं ट्ठिदिबंधो थोवो । चदुण्हं कम्माणं ट्ठिदिबंधो संखेज्जगुणो । मोहणीयस्स ट्ठिदिबंधो संखेज्जगुणो। एदेण कमेण संखेज्जाणि ट्ठिदिबंधसहस्साणि गदाणि । तदो मोहणीयस्स पलिदोवमट्ठिदिगो बंधो । सेसाणं कम्माणं पलिदोवमस्स संखेज्जदिभागो ट्ठिदिबंधो। एदम्हि ट्ठिदिबंधे पुण्णे मोहणीयस्स ठिदिबंधो पलिदीवमस्स संखेज्जदिभागो। तदो सवेसि कम्माणं दिदिबंधो पलिदोवमस्स संखेज्जदिभागो चेव । ताधे वि अप्पाबह। णामा-गोदाणं ट्ठिदिबंधो थोवो। णाणावरण-दसणावरण-वेदणीय-अंतराइयाणं ट्ठिदिबंधो संखेज्जगुणो। मोहणीयस्स ट्ठिदिबंधो संखेज्जगुणो। एदेण कमेण संखज्जाणि ट्ठिदिबंधसहस्साणि गदाणि । तदो अण्णो ट्ठिदिबंधो जाधे णामा-गोदाणं पलिदोवमस्स असंखज्जदिभागो ताधे सेसाणं कम्माणं ट्ठिदिबंधो पलिदोवमस्स संखेज्जदिभागो। 'ताधे अप्पाबहुअं । णामा-गोदाणं ट्ठिदिबंधो थोवो। चदुण्हं कम्माणं ठिदिबंधो असंखेज्जगुणो। मोहणीयस्स ठिदिबंधो संखज्जगुणो। तदो संखेज्जेसु ट्ठिदिबंधसहस्सेसु गदेसु तिण्हं घादिकम्माणं वेदणीयस्स च पलिदोवमस्स असंखेज्जदिभागो ट्ठिदिबंधो जादो । ताधे अप्पाबहुअं । णामा-गोदाणं ट्ठिदिबंधो थोवो । चदुण्डं कम्माणं ठिदिबंधो असंखेज्जगुणो । मोहणीयस्स टि ठदिवंधो असंखेज्जगुणो। तदो संखेज्जेसु ट्ठिदिबंधसहस्सेसु गदेसु मोहणीयस्स वि पलिदोवमस्स असं खेज्जदिभागो ट्ठिदिबंधो जादो । ताधे संवेसि पलिदोवमस्स असंखेज्जदिभागो ट्ठिदिबंधो जादो । ताधे ट्ठिदिसंतकम्मं सागरोवमसहस्सपुधत्तमंतो सदसहस्सस्स । १. पृ० १८४ । २. पृ० १८५। ३. पृ० १८६ । ४. पृ० १८७ । ५. पृ० १८८ । ६. पृ० १८९ । ७. पृ० १९०।८.पृ० १९१ । ९. पृ० १९२ ।

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442