Book Title: Kasaypahudam Part 14
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 431
________________ ३९० जयधवला (८२) वेदे च वेदणीये सव्वावरणे तहा कसाये च । भणिज्जो वेदेंतो अभज्जगो सेसगो होदि ।। १३५।। विहासा । तं जहा । वेदे च ताव तिन्हं वेदाणमण्णदरं वेदेज्ज । वेदणीये सादं वा असार्द वा । सव्वावरणे आभिणिवोहियणाणावरणादीणमणुभागं सव्वधादि वा देसघादि वा । कसाये चउण्हं कंसायाणमण्णदरं । एवं भजिदव्वो वेदे च वेदणीये सव्वावरणे कसाये च । विदियाए मूलगाहाए विदियो अत्यो समत्तो भवदि । तदिये अत्थे छन्भासगाहाओ । (८३) सव्वस्स मोहणीयस्स आणुपुथ्वी य संकमो होदि । लोभकसाये णियमा असंकमो होइ णायव्वो ।। १३६ ।। विहासा । तं जहा । अंतरदुसमयकदप्पहूडि मोहणीयस्स आणूपुव्वीसंकमो | आणुपुव्वीसंकमो णाम किं । कोह-माण-माया-लोभा एसा परिवाडी आणुपुव्वीसंकमो णाम । " एस अत्थो चउत्थीए भासगाहाए भणिहिदि । एत्तो विदियभासगाहा । (८४) संकामगो च कोधं माणं मायं तहेव लोभं च । सव्वं जाणुपुव्वी वेदादी संछुहदि कम्नं ।। १३७।। वेदादिति विहासा । णव सयवेदादी संछुहृदि त्ति भयो । (८२) संछुहदि पुदिसवेदे इत्थीवेदं णव सयं चैव । सत्तेव णोकसाये णियमा कोहम्हि संछुहृदि ॥ १३८ ॥ एदिस्से दिया गाहाए विहासा । जहा । इत्थीवेदं णवुः सयवेदं च पुरिसवेदे संछुहृदि, ण अण्णत्य । सत्तणोकसाये कोधे संछुहृदि, ण अण्णत्थ । (८६) कोह च छुहइ माणे माणं मायाए नियमसा छुहइ । मायं च छुहइ लोहे पडिलोमो संकमो णत्थि ।। १३९ । । 'एदिस्से सुत्तपबंधी चेव विहासा । (८७) जो जम्हि संछुहंतो णियमा बंघसरिसम्हि संछुहह । बंधेण हीणदरगे अहिए वा संकम्मो णत्थि ॥ १४० ॥ 'विहासा । तं जहा । जो जं पर्याड संछुहृदि णियमा बज्झमाणीए द्विदीए संछुहदि । १° एसा पुरिमद्धस्स विहासा । पच्छिमद्धस्स विहासा । तं जहा । जं बंधदि ट्ठिदि तिस्से वा तत्तो होणाए वा संछुहृदि । अज्झमाणासु ट्ठदीसु ण उक्कड्डिज्जदि । " समट्ठिदिगं तु संकामेज्ज | | ११ (८८) संकामगपट्ठवगो माणकसायस्स वेदगो कोषं । संहृदि अवेदेतो माणकसाये कमो सेसे || १४१ ।। १२ विहासा । जहा | माणकसायस्स संकामगपट्ठवगो माणं चैव वेदेंतो कोहस्स जे दो आवलियबंधा दुसमणा ते माणे संछुहदि । ३ विदियमूलगाहा त्ति विहासिदा समता भवदि । एत्तो तदियमूलगाहा । जहा । (८९) बंधो व संकमो वा उदयो वा सह पदेस भणुभागे । अधिगो समो व होणो गुणेण कि वा विसेसेण ॥ १४२ ॥ २. पृ० २४६ । ३. पृ० २४७ । ४. २४८ । ५. २४९ । ८. पृ० २५२ । ९. पृ० २५५ । १०. १० २५६ । १. पृ० २४५ । ७. पृ० २५१ । १२. पृ० २५८ । १३. ० २५९ । ६. पृ० २५० । ११. पु० २५७ ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442