Book Title: Kasaypahudam Part 14
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिसिद्वाणि
३८१
च सांपराइयपढमट्ठिदी तद्देही लोभस्स पढमट्ठिदी। 'सुहुमसांपराइयं पडिवण्णस्स णत्थि णाणत्तं । तस्सेव पडिवदमाणगस्स हुमसां पराइयं वेदेंतस्स णत्थि णाणत्तं । पढमसमयबादरसांपराइयप्पहुडि णाणत्तं वत्तइस्सामो । तं जहां -- तिविहस्स लोहस्स गुणसेढिणिक्खेवो इदरेहि कम्मेहिं सरिसो । 'लोभं वेदेमाणो सेसे कसाए ओकडिहिदि । गुणसे ढिणिक्खेवो इदरेहि कम्मेहि गुणसेढिणिक्खेवेण सम्बेसि कम्माणं सरिसो । सेसे सेसे च खिदि । एदाणि णाणत्ताणि जो कोहेण उवसामेदुमुवट्ठादि तेण सह सण्णिकासिज्जमाणाणि । एदे पुरिसवेणुवदिस्स वियप्पा |
इत्थवेदेण उवदिस्स णाणत्तं वत्तइस्सामो । तं जहा - अवेदो सत्तकम्मंसे उवसामेदि । सत्त हं पिय उवसामणद्धा तुल्ला । एदं णाणतं, सेसा सव्वे वियप्पा पुरिसवेदेण सह सरिसा ।
सयवे देणोवट्ठदस्स उवसामगस्स णाणत्तं वत्तइस्सामो । तं जहा - अंतरदुसमयकदे णवु सयवेदमुवसामेदि । जा पुरिसवेदेण उवट्ठिदस्स णवु सयवेदस्स उवसमणद्धा तद्देही अद्धा गदा ण ताव णपुंसयवेदमुवसामेदि । तदो इत्यिवेदमुवसामेदि, णवु सयवेदं पि उवसामेदि चेव । तदो इत्थिवेदस्स उवसामणद्धाए पुण्णाए इत्थवेदो च णवु सयवेदो च उवसामिदा भवति । " ताधे चेव चरिमसमए सवेदो भवदि । तदो अवेदो सत्त कम्माणि उवसामेदि । तुल्ला च सत्तण्हं पि कम्माणं उवसामणा । एदं णाणत्तं णबुंसयवेदेण उवदिस्स । सेसा वियप्पा ते चैव कायव्वा ।
"एत्तो पुरिसवेदेण सह कोहेण उवट्टिदस्स उवसामगस्स पढमसमयअपुव्वकरणमादि काढूण जाव पडिवदमाणगस्स चरिमसमयअपुव्वकरणो त्ति एदिस्से अद्वाए जाणि कालसंजुत्ताणि पदाणि तेसिमण्पाबहुअं वत्तइस्साम । तं जहा — सम्बत्थोवा जहण्णिया अणुभाग खंडय उवकीरणद्धा । उक्कस्सिया अणुभागखंडय उवकीरणद्धा विसेसाहिया । जहण्णिया ट्ठिदिबंधगद्धा ट्ठिदिखंडय उवकीरणद्धा च तुल्लाओ संखेजगुणाओ । पडिवदमाणगस्स जहण्णिया ट्ठिदिवंधगद्धा विसेसाहिया । 'अंतरकरणद्धा विसेसाहिया । उक्कस्सिया ट्ठिदिबंधगद्धा ट्ठिदिखंडयउक्कीरणद्धा च विसेसाहिया । चरिमसमय सुहुमसांपराइयस्स गुणसे ढिणिक्खेवो संखेज्जगुणो । "तं चैव गुण से ढिसीसयं ति भणदि ।
उवसंतकसायस्स गुणसेढिणिखेवो संखेज्जगुणो । पडिवदमाणयस्स सुहुमसांपराइयद्धा संखेज्जगुणा । " तस्सेव लोभस्स गुणसे ढिणिक्खेवो विसेसाहिओ । उवसामगस्स सुहुमसांपराइयद्धा किट्टीणमुवसामणद्धा सुहुमसांपराइयस्स पढमट्ठदी च तिष्णि वि तुल्लाओ विसेसाहियाओ । उवसामगस्स किट्टीकरणद्धा विसेसाहिया । पडिवदमाणगस्स बादरसांपराइयस्स लोभवेदगद्धा संखेज्जगुणा । " तस्सेव लोभस्स तिविहस्स वि तुल्लो गुण से ढिणिक्खेवो विसेसाहिओ । उवसामगस्स बादरसांपराइयस्स लोभवेदगद्धा विसेसाहिया । तस्सेव पढमट्ठिदी विसेसाहिया ।
१२ पडिवमाणयस्स लोभवेदगद्धा विसेसाहिया । पडिवदमाणगस्स मायावेदगद्धा विसेसाहिया । तस्सेव मायावेदगस्स छन्हं कम्माणं गुण से ढिणिक्खेवो विसेसाहिओ । १३ पडिवदमाणगस्स माणवेदगद्धा विसेसाहिया । तस्सेव पडिवदवमाणगस्स माण वेदगस्स णवण्हं कम्माणं गुणसेढिणिक्खेवो विसेसाहिओ । उवसामयस्स मायावेदगद्धा विसेसाहिया । मायाए पढमट्ठिदी विसेसाहिया । मायाए उवसामणद्धा विसेसाहिया । उवसामगस्स माण वेदगद्धा विसेसाहिया । १४ माणस्स पढमट्ठिदी विसेसाहिया । माणस्स उवसामणद्धा विसेसाहिया । कोहस्स उवसामणद्धा विसेसाहिया । छण्णोकसायाणमुवसामणद्धा विसेसाहिया । पुरिसवेदस्स उवसामणद्धा विसेसा
१. पृ० ११५ । २. पृ० ११६ । ३. पृ० ११७ । ४. पृ० ११८ । ५. पृ० ११९ । ६. पृ० १२० ॥ ७. पृ० १२१ । ८, पृ० १२२ । ९. पृ० १२३ । १०. पृ० १२४ । ११. मृ० १२५ । १३. पू० १२७ । १४. पृ० १२५
१२. पू० १२६ ।
Loading... Page Navigation 1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442