Book Title: Kalyan 1962 01 Ank 11
Author(s): Somchand D Shah
Publisher: Kalyan Prakashan Mandir
View full book text
________________
समर्थग्रन्थकार सूरिदेवाः Code
ऐतेषां महाशयानामहोग्रन्थबिलिखन शैलीं कियती सुन्दरी चकास्ति, यता गम्मीरविषयोट्टङ्कने आलस्यमनाश्रयन्तोऽपि सुस्पष्ट सरल प्रसादगुणगगरिममहिमशब्दकदम्बके नैवाचार्याभिप्रायंस्वाशय'च शालिशेमुषीजुषोऽपि सरसगम्भीरकाव्यनिर्माणकौ- स्वनिबन्धात्मक ग्रन्थे दर्पणकल्पे समुट्टयन्ति । शलसमचिताः परमोपकारचिन्तनैकचित्ता जिनवचनाऽऽलोकविकास प्रयाससम्भास्वरा मधुरनिष्पक्षपातवचनजातबोधितसमुपस्थितकुतर्कवादिनो जैनाचार्यकुलकमलदिवाकरा जैनरत्न - व्याख्यान वाचस्पति-कविकुलकिरीट रिसार्वभौम - श्रीमद्विजयलब्धिसूरीश्वर महाशयाः प्रथितयशसः प्रोल्लसन्तीति ।
महान् प्रमोदावसरो मादृशां यदिदानीन्तनेऽपि करालकलिप्रभावविडम्बितेऽनेहसि सकलदर्शनाध्ययनाध्यापनचातुरीचञ्चिता अनुपमप्रतिभानिरस्त कतिपयाविद्वद्धृदयान्धतमसाः कर्कशतर्क विमर्श -
एतेषां विमलोदारचरितानां विशदपरिश्रमपरिणतफलानि जिनशासनानुराग प्रकाशनपराणि 'सम्मतितत्त्व सोपानम्प्रमृतीनि कतिपयानि विदुषां पुरतः समुपतिष्ठन्त एव ।
अहमपि पुरा जिनशासनप्रचारणसंलग्नमानसानां यतिप्रवराणान्तिके जिनदर्शनाध्यापनकम्ये भारव्यग्रमना आसम् ।
तदानीं तर्कपश्चाननश्रीमदभयदेवसूरिविरचितटीकाप्रोद्भासितस्य तर्कशिरोमणि श्रीसिद्धसेनदिवाकरप्रणीतस्य लघुकलेवरत्वेऽपिटीकया बृहत्कलेवरस्य सम्मतितर्कप्रन्थस्य पञ्चभागात्मकतया प्रकाशमानस्य बृहतीमाकृतिं बहुसमयसाध्याध्ययनाऽध्यापनकौशलं परितः समीक्ष्यैतस्य संक्षेपेण सर्वमपि सारं समभ्यस्य कञ्चन नूतननिबन्धनात्मकमन्थं विरचय्य तत्प्रकाशनस्यावश्यकतामुरीकुर्वाणस्तथा चिन्तयमानश्चासम् ।
किन्तु मदीयमानसच्चिन्तां प्रत्यक्षीकृत्येव इमे सूरिवर्याः मदीयसंकल्पानुरूपं सम्मतितत्त्व सोपानं विनिर्माय त्वरया बहुव्ययेनापि प्रकाश्य च सकलविद्वज्जनमनांसि सम तू तुषन्नेव ।
अहं तु विश्वसिमि यदेतत्सम्मतितत्त्व सोपानं सटीक सम्मतितर्कस्य संक्षेपात्मक प्रबन्धं प्रागधीत्य निष्पक्षपातेन समेsपि जैनसाधवोऽन्येचापि जैनदर्शनाध्ययनाध्यापनव्यग्रमनसो विद्वांसो बृहत्कलेवरकसम्मतितर्काध्ययनाध्यापन प्रावीण्यमवेयुरिति, यतः संक्षेपतः कस्यापि ग्रन्थस्य निबन्धः प्रागधीयते तदां तदुग्रन्थविषय गाम्मीर्यस्य भूयिष्ठत्वेऽपि तस्सौकर्यं सञ्जायत एव ।
आशासेचेमे महाशया एतेषां शिष्यपरम्परा वाऽवश्यं सटीक समतितर्कप्रकरणस्य विवृात विनि माय प्रकाश्यच लोकान् उपाकरिष्यस्तदाऽथापि सकल जैनदर्शनाध्ययनाध्यापनानुरागमाजो गृहस्था विद्वासः साधव चैतदीय परमोपकारं निर्धारयन्तोऽयापि चिरमृणिनेाऽभविष्यन्, यतः प्रस्तुतप्रन्थस्य तृतीयगाथाया अशुद्ध रिदानीमपि केाविदंमन्यैर्विद्वद्भिरनुद्धरणात् ।
एतेषां महानुभावानाञ्चोत्तरोत्तरामिनवां कृतिं समीक्ष्यायापि परःशतान् एव धन्यवादान् समुपहारिकुर्वन् निजमनोऽभिलाषं पारयामि, यतो 'द्वादशारनयचक्रस्य तार्किकचूडामणि श्री मल्लवादि क्षमाश्रमणविरचितस्य सिंहसूरंग णिवादि क्षमाश्रमणविरचितम्यायागमानुसारिणीसमुपबृंहितस्याध्ययनाध्यापन ह्रासमासादय शुद्धकलेवरतयाऽपि कापि पुस्तकालये लब्घुमशक्यस्य कियताss यासेन निजप्रतिमाबलेन सर्वमपि सीन्दिग्धाशुद्धपाठं गुर्वाज्ञया निजपाण्डित्यसदुपयोगाकाङ्क्षया वा संशोध्य समुचित्तपाठं च संयोज्य भाषपूर्ण विषया स्वनि

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210