Book Title: Kalyan 1962 01 Ank 11
Author(s): Somchand D Shah
Publisher: Kalyan Prakashan Mandir
View full book text
________________
सद्गुरु स्तवनाष्टकम् ।
पू. साध्वीजी श्री जयाश्रीजी
(साध्वीजी मङ्गलश्रीजी प्रशिष्यारत्ना) सत्वातत्त्वविचारसारकलितां पीयूषसंवर्षिणी, यत्सौम्याकृतिदर्शनं सुभविनामाइलादकं भासुरं, वाणीं यस्य सदा जनोऽभिलषते प्राप्नोति शैत्यं यतः। क्षान्तिर्यस्यवरा च पुण्यमतुलं चित्रं विशिष्टा दया । बादिप्रोन्मदकुग्रहांश्च तरितु स्याद्वादसंस्थापकं, संसारानलदाहनाशनविधौ यो वारिदो नूतनः, पूज्यं तं प्रणमामि पावनकरं श्री लब्धिसूरीश्वरम् ॥१॥ सूरेर्लब्धिगुरो श्च तस्य विरहे चित्तं परं मुह्यते ॥५॥ यज्ञान तु जिनेन्द्रवागविरचनं शीघ्र च देदीप्यते, सिद्धान्तेऽविचलः परार्थरसिकस्तेजस्विनामप्रिमः, भावानात्मतमोभरादवति यः सूर्यातिशायिप्रभः। यो नेतुः कमलाभिधस्य सुगुरोः पट्टाम्बरे भास्करः। जैनेन्द्रस्तवनादिकं रचयितुं योमूर्जवाचस्पतिः, प्रत्यूहान् प्रविजित्य शासनमतिस्तीर्थोन्नतियोऽकरोत, पूज्यं तं प्रमजे प्रभावकारं श्री लब्धिसूरीश्वरम् ॥२॥ सूरिलेब्धिगुराश्चतस्यविरहे शून्यंजगदृश्यते ॥६॥ द्रष्टि र्य स्य कृपामयी त्रिभुवने वात्सल्यपूर्णा शुभा, मैत्रीभावणि च यस्य विमलो विश्वातिशायीक्ष्यते, यन्नामस्मरणेन मङ्गलततिः शान्तिर्जने व्याप्यते। दृष्ट्वा यं जनता प्रमोदलसितं चित्रीयते सर्वदा। यश्चारित्रगुणे निमग्नमनसा साधनोतिरत्नत्रयीं, कीतिर्यस्य मनोहरा त्रिभुवनं व्याप्ता शशाङकोत्तरा, तं वन्दे कविरत्नमाशुसुखदं व्याख्यानवाचस्पतिम् ॥शा सूरेलेब्धिगुरोश्च तस्य विरहे विश्वं तु विच्छायते॥णा मात्मानन्दविकासनेकनिपुणः स्वाध्यायलीनश्चयः, • यत्पादौ प्रणमन्ति सर्वविबुधा देवैयेशो गीयते, भहेच्छासनधूर्वहः शुचियशाः सम्यक्त्वबीजं तथा। व्याधमै यस्य समाधिमग्नमनसः कामहढाराधना। हृभूम्यां भविनां तु येन सततं प्रोप्तं महामोदतः, स्तोतु यस्य गुणान्प्रभुनमघवा शक्नोम्यहंतान कथम्, सूरेलेब्धिगुरोश्च तस्य विधिवद् वन्देक्रमाब्जद्वयम् ।।४॥ सूरिर्लब्धिगुरुः कपाजलनिधि दद्यात्स रत्नत्रयीम् ।।८।।
श्रध्धाजलि श्लोकाष्टकम् । पंन्यास प्रवर श्री भद्रङ्करविजय गणिवर
(भा. श्री विजयभुवनतिलकसूरिवरान्तेवासी) कब्धिलेब्धिधरो नृणां सुखकरो लब्धिं भजे भावतः वादे लब्धजयोऽपि वादिविषये वात्सल्यसंवाहकः, संवृद्ध किललब्धिना जिनमतं नित्यं नमो लब्धये। सूरिर्लब्धिमुनीश्वरो विजयतां वादीन्द्र चूडामणिः ।।३।। लब्धे लॊकहित प्रभूतमभवत्, लब्धेर्यशः सर्वगम् कुन्देन्दूजवलकीर्तिमान सुमतिमान कब्धौ सूरिवरातिशेषकगुणाः,
सत्कर्मसंस्फूर्तिमान, लब्धे ! विधेहि प्रियम् ॥१॥ श्रीमान् नैष्ठिकशीलशालितिलको
दिन्यप्रभा भात्परः। मेरुधैर्यधनेन सौम्यगुणतश्चन्द्रः प्रतापाद्रविः,
स्फूर्जत्काव्यविनिर्मितेः कविकुलेख्यातः किराटात्मना, सिहः शूरतया चनिर्भयतया पृथ्वी तितिक्षांशतः।
सर्वेषांवितनोतु मङ्गलवरं श्री लब्धिसूरीश्वरः ॥४॥ दीपः सत्पथदीपनारस्वरसतो निर्लेपता पकजम्,
तत्त्वन्यायविभाकरप्रभृतिसग्रन्थैकगुम्फे प्रभुम्, व्याख्यावाकुपति
महेच्छासनसम्प्रचारकरणे नित्योद्यतं संय्यतम् । पायादपायाद्धिमाम् ॥२॥
भावाध्यात्ममयं जिनस्मृतिमयं श्रद्धाक्रियाचिन्मयम्, विद्वन्मण्डलमण्डितोऽथ विदुषां मध्येसमें देशकः, वन्दे पण्डितवन्दिताङ्घ्रियुगल . व्याख्यानं विदधत्सुरम्यगिरया भब्याङ्गिना तारकः।
श्री लब्धिसूरीश्वरम् ॥५॥

Page Navigation
1 ... 204 205 206 207 208 209 210