Book Title: Kalyan 1962 01 Ank 11
Author(s): Somchand D Shah
Publisher: Kalyan Prakashan Mandir

View full book text
Previous | Next

Page 205
________________ हृदयवेदना। Immmmmmmmm पण्डितप्रवर श्री नारायणाचार्य न्यायाचार्यः । सुविदितमेतत्तावत् वैश्वजनीनानां दर्शनवृन्दानां भावानां सरलसारवत्पदकदम्बः श्लोकरूपतया भगवत्तीर्थकरमुखकमलविनिःसृतमाहतं दर्शनं कवननिरतः मृत्युशय्यामधिशयानो वातकफादि परमेश्वरायमाणं विश्वकल्याणैकसाधनमनवद्य समु. विकारैः प्रबलतयाऽऽक्रान्तोऽपि कायेन वाचा ज्झम्भत इति। तत्प्रचारकेष्वपि साम्प्रतकालीनेषु मनसा वा दैन्यमभजमानः शिष्यगणश्रावितनमुनिवरनिकरेषु श्रीमत्तपोगच्छधिनायकः कविकुल. मस्कारमंत्रश्रवण भगवदिव्यगुणानुचिन्तन दत्त किरीटो व्याख्यानवाचस्पतिः आचार्य श्रीमत्कमल- दृष्टि: अन्तकालंयावद्भगवदईन्नामग्रहण प्रवणः, सूरीश्वरान्तेवासी आचार्यदेवः श्रीमद्विजयलब्धि- प्रशान्तवर्गस्विमुखारविन्दः श्रीमान् विजयलन्धिसरि'वरो महामनाः परांकोटिमधिरूढ इत्यपि सूरिचक्रवर्ती यदस्मान् विहाय परमंलोकमगच्छत् सर्वजनवेद्यमेव । यस्य हि ज्ञान दर्शनं चारित्र त्यागस्स एषास्माकं मनांसिधनयति । यद्वयमीइश यचैत्त्रयमपि समुचिताश्रयलाभेन स्वर्णाभरणेषुरत्न- महनीय पुरुषसपर्यावषिचता निराधारा अभवाम । मिव शोभमानं संवर्धते । सोऽयं सर्वेषां प्राणिनां अहो दौर्भाग्यं तावदस्माकम् यदेवविध पुरुषरल सदासंसेव्य आसीत् । यस्य किमपि कर्म सर्वेषां दर्शन वन्दन परिचयों वञ्चिता अभवाम। प्राणिनां हितायैव, कामना चिन्तनञ्च निखिलानां आन्ध्रप्रदेशे अनन्तपुरनगरे वास्तव्योऽहं काश्यां जीवगणानां सुखायैव, शरीरं दुर्बलमपि हृदयमन्तः विहितन्यायादिदर्शनाध्ययनः मुनिश्री लक्ष्मणकरणञ्च सुविशालं भेदभावरहितं कृपारसमयब्च, - विजयानां (सम्प्रति आचार्य लक्ष्मणसूरीश्वराणां) आबालब्रह्मचारी भगवदर्हच्चरणाम्भेजचञ्चरीकः मुनिश्री विक्रमविजयानां (पंन्यास विक्रमविजयानां) सर्वतोऽहिंसाधर्मपरिपालकः कथं न निखिलानां मुनिश्री कीर्तिविजयानां (न्यास कीर्तिविजयानां) माननीयो भवेत?, यस्य च वैदुष्यं निखिलदर्शनेषु अन्येषाञ्चमुनींनां शिष्यप्रशिष्याणां दर्शनादि शास्त्रा निरर्गलं प्रसरति, प्रभवति प्रखरवादिसन्दोह ध्यायनायाचार्यवराहूतो महदर्थ लाभाभावेऽपि समुत्थापित कुमतातङ्क विध्वंसनाय, प्रवहति अलौकिक चरितानामेषामाचार्याणां से वैव महान् चासंख्य सामाजिक समलङ्कृतसमितिभूमिषु लाभो वास्तविक इति मन्वान आत्रिंशद्वर्णमेणं निरर्गलं विकिरद्धर्मकर्मादि हितसुधाबिन्दुनिकर निकट एव वसन्नस्मि । परमत्रान्तरे कदापि कथमपि परिभूषित चाख्यानतरङ्गिणीरूपतया, प्रकाशते च महर्षरस्य क्रोधोदयो लोभोऽसत्यावाणीवा मया निजनिमितेषु सङ्कलि षु च तत्त्वन्यायविभाकर नावलोकिता। सदा सुप्रसन्नः प्रशान्तात्मा दिव्य. सम्मतितत्त्वसोपानप्रभृतिषू ग्रन्थेषु । यस्य प्रशान्ता गुणालङ्कारः ज्ञानध्यानैकनिरतोऽप्रमत्तो नैष्टिक सुप्रसन्नाचमूर्तिः, दर्शनमात्रणेतस्याः प्रबलविरोधि- ब्रह्मचारी कृपापारावारः शासनशासनमनुवर्तमानो. नामपि स्वदर्शनानां परदर्शनानां वा मूानो झटिति ऽवर्त्तत । नमो भवतु सहस्रश एवंविधेम्यो महा. अवनता चरणकमलतलस्पर्शिनो भवन्ति स्म। अन- रमेभ्य इति शून्यहृदयो विरमामि. .. वरतं. शास्त्रचिन्तनव्यासक्तमनाः प्रबलतररुगर्दि. __ भवदीय:ततनुरपि प्रत्यहमुत्तराध्ययनादि सूत्र मुखस्थीकरण , नारायणाचार्यः न्यायाचार्यः प्रत्रणः, दैनंदिनसाहजिक निजहृदयोल्लासिौराग्यादि ૨૭

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210