Book Title: Kalyan 1962 01 Ank 11
Author(s): Somchand D Shah
Publisher: Kalyan Prakashan Mandir

View full book text
Previous | Next

Page 202
________________ ९८२ : पश्चमकालामृतम् । एतद्महापुरुषाणां जीवने वृथा मोहो नासीत् , आत्मगुणघातकपातकशातकानेकगुणविभूषिताः मरणे च लेशमात्रमपि भयं नासीत् । अत एव पूज्यपादाः श्रीलब्ध्विंसूरिगुरवः सर्वेषां भब्य. प्रणान्तसमयेऽपि नमस्कारमंत्रमननवरतं ते गणया- जीवानां कल्याणं कुर्वन्तु । उक्त च हीरसौभाग्यमासुः । अंत समये ते स्वशिष्येभ्यः कथितवन्तः। महाकाव्ये व्यर्थ क्लेशो न कर्तव्यः । प्राणनाशेऽपि शासनसेवा नमोक्तव्या यतः भव्यजीवतारकं मोहमारकं धाति । यत् चक्षुषा मातृमुखोऽव्यशेष, कम दारकमात्मगुणधारकं संसारसागरपारगं दुर्गण- विशेषवित्शेखरतानुसंगी। पिशाचवारकं प्रभुशाशनं दुर्लभम् , प्राणास्तु गुरूंसुराणामधरी करोति भवे मवे। ___ पूज्यपादानां चातुर्मासानि यत्र यत्राभूवन तत्र भवन्तु ते श्री गुरवः प्रसन्ना । तत्र धर्मबीजमौप्यत, अनुष्ठानांकुराण्युद्भूतानि, देश- एतादृशाः सूरिवर्या:सप्तदशोत्तरद्विसहस्त्रतमे वर्षे विरति पुष्पाणि समुहगतानि सर्वविरतिकलं च श्रावणशुक्लपंचम्यां ब्राह्म मुहूर्ते स्वस्थूलशरीरं संपन्नम् । त्यकत्वा दिवं गताः तद्दयशोदेहस्तु चिरं स्थास्यति । श्रद्धाञ्जलि : प्रो. श्री घनश्याम जोषी एम. ए. धन्योऽसि तात तव बोपविबोधकाले हिंसातिभीतिसुविमुक्तप्रसन्मजीषाः । धन्योऽसि तात तव जीवविलीनकाले भक्तौ स्मृतं निशिदिवं 'भरिहन्तनाम' ॥ ५ ॥ संसारपारकरणार्थसमर्थसेतो, स्याद्वादकल्पलतिकां भुवि भावयन्तः । सर्वाग्रजैनमुनिमंडलकेन्द्रबिन्दो, 'आई'स्मरतस्थगितप्राणप्रसारमात्र ॥१॥ जैनार्ककोटिकिरण : विनिवृत्तराग मित्रं खलु स्वजनवत् हितयोजकस्त्वम् । सत्याय धर्मकरणाय प्रबुध्धचेता : हे तात तात गुरुवर्य गतोऽसि कुत्र ॥ २ ॥ मोहारिदर्पदलनान्तरसुस्थचेता : कंदकार्यमथितान्तरलब्धसंज्ञ। क्रोधाग्निनष्टरचितांगविरक्तिरेख हे तात तात गुरुवर्य गतोऽसि कुत्र ॥ ३ ॥ धन्योऽसि तात तव देहविलोपकाले सास्राणि लक्षनयनानि विलापवन्ति । धन्योऽसि तात तब जन्मसुचारूकाले सास्राणि मोहमहिम्मतुरमोहनानि ॥४॥ शास्त्रार्थ गूढनवनीतरहस्यदोग्धः गीर्वाणगीविरचिताद्यमहाप्रबन्ध । वक्तर ! कवीश ! नरसिंह ! मुनींद्र ! देव ! वन्दे सहस्रमथवा प्रणमामि भूयः : ॥ ६ ॥ धन्योऽसि आत्मकमलस्य विरक्तिरेणुम् स्वादन रवन् भ्रमसि मंत्रनृपं च नाके । धन्योऽसि शिष्यमणिमौलिविराजमान मार्तडराट विजयलब्धिकवीश्वरेश ॥ ७ ॥ यत्रासि तात भवभूरिभीयापहन्ता ।। तत्रैव शुध्धमनसा प्रणमामि भूयः॥ ८॥

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210