________________
२२
जीवन- श्रेयस्कर - पाठमाला
तहेवुश्च्चावया पाला भन्तट्टाए समागया । तंउज्जयं न गच्छिज्जा अयमेव परकमे ॥ ७ ॥ गोरग्गपविट्ठो उ न निसीपज्ज कत्थइ । कहं च न पबंधेज्जा चिट्टित्ताण व संजए ॥ ८ ॥ अगलं फलिहं दारं कवाडं वा वि संजए । अवलंबिया न चिट्ठज्जा गोयरग्गगओ मुणी ॥ ६ ॥ समां माहणं वा वि किविशां वा वरणीमगं । उवसंकमंतं भत्तट्ठा पाणट्टाए व संजए ।। १० ।। तं कमि न पविसे न चिट्ठे चक्खुगोयरे । एगंतमवक्कमित्ता तत्थ चिट्टेज संजय ॥ ११ ॥ वणीमगस्स वा तस्स दायगस्सुभ्यस्त वा । अप्पत्तियं सिया होजा लहुत्तं पवयणस्स वा ।। १२ ।। पडिसेहिए व दिने वा तओ तम्मि नियत्तिए । उवसंक मेज भत्तट्ठा पाट्टाए व संजय ॥ १३ ॥ उप्पलं पउमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फसचित्तं तं च संलुंचिया दए । १४ ॥ तं भवे भत्तपाणं तु संजयाण अकप्पियं । दितियं पडियाइक्खे न मे कप्पइ तारिसं ॥ १५ ॥ उप्पलं परमं वा वि कुमुयं वा मगदंनियं । अन्नं वा पुष्फल चित्तं तं च संमद्दिया दए ।। १६ ।। तं भवे भत्तपाणं तु संजयाण अकप्पियं । दितियं पडियाइक्खे न मे कपइ तारिसं ।। १७ ।। सालुयं वा विरालियं कुमुयं उप्पलनालियं । मुगालियं सासवनालियं उच्छुखंडं अनिवुडं ॥१८॥ तरुणगं वा पवाल रुक्खस्स तरागस्स वा । श्रनस्स वा वि हरियस्स ग्रामगं परिवज्जए ॥१९॥
अभयरण ५-२