________________
दसवेआलियसुत्त
अज्झयण ४
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से पुढविं वा भित्तिं वा सिल वा लेखें वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पारण वा कट्टेण वा किलिंचेण वा अङ्गुलियाए वा सलागाए वा सलागहत्येण वा न आलिहेजा न विलिहेजा न घट्टेजा न भिन्देजा, अन्नं नालिहावेजा न विलिहावेजा न घट्टावेजा न भिन्दावेजा, अन्नं पालिहन्तं वा विलिहन्तं वा घट्टन्तं वा भिन्दन्तं वा न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणे वायाए कारणं न करेमि न कारवेमि करन्त पि अन्नं न समणुजाणामि, तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पारणं वोसिरामि ॥७॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिवा वाराओ वा एगो वा परिसागो वा सुत्ते वा जागरमाणे वा, से उदगं वा ओसंवा हिमं वा महियं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदउल्लं वा कायं उदउल्लं वा वत्थं, ससिणिद्धं वा कायं, ससिणिद्ध वा वत्थं नामुसेज्जा न संफुसेज्जा न आवीलेज्जा न पवीलेज्जा न अक्खोडेज्जा न पक्खोडेज्जा न आयावेज्जा न पयावेज्जा, अन्नं नामुसावेज्जा न संफुसावेज्जा न आवीलावेज्जा न पवीलावेज्जा न अक्खोडावेज्जा न पक्खोडावेज्जा न आयावेज्जा न पयावेज्जा, अन्नं आमुसन्तं वा संफुसन्तं वा प्रावीलन्तं वा पवीलन्तं वा अक्खोडन्तं वा पक्खोडन्तं वा पायावन्तं वा पयावन्तं वा न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करन्तं पि अन्नं
१. कलिंचेण ।