Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 9
________________ जीवसमासे मल हेम-वृत्तिं ॥ १ ॥ 3456 श्रीमन्मलवारिहेमचन्द्रसूरिसूत्रित विवरणयुतः श्रीजीवसमासः ॥ अर्हम् ॥ यः स्फारकेवलकर जंगतां निहत्य, हार्द तमः प्रकटिताखिलवस्तुतत्त्वः । नित्योदितः सुखरैः स्तुतपादपद्मोऽपूर्वो रविर्विजयते स जिनेन्द्रवीरः ॥ १ ॥ प्रणमामि चरणयुगलं तेषां श्रीगौतमादिसुरीणाम् । यैर्जलदैवि ॠष्ट सूत्रजले व्यवसुधासु || २ || कामधेनुरिवाशेषकामितार्थप्रसाधिनी । या स्तुता सर्वगीर्वाणः स्तौमि तां श्रुतदेवताम् ॥ ३ ॥ विशेषतच त्वाऽऽत्मगुरूणां पदपङ्कजम्। वृत्ति जीवसमासस्य, वीतविघ्नः प्रवम्यहम् ॥ ४ ॥ तत्र चायुर्वलमेधादिभिरपचीयमानान् साम्प्रतकालीनजन्तून् समवलोक्य तदनुग्रहार्थमन्यत्र विस्ताराभिहितान् जीवगुणस्थानादिकान् भावान् सक्षिप्य प्रतिपादयितुं जीवसमाससज्ञितं प्रकरणं चिकीर्षुराचायों निःशेषप्रत्यूहोपशमाय मङ्गलगर्भा' प्रेक्षावत्प्रकृत्यर्थं सम्बन्धाभिधेयप्रयोजनगर्भा च गाथामाह दस चोदस य जिणवरे चोदसगुणजाणए नमसित्ता । चोद्दस जीवसमासे समासओऽणुक मिस्सामि ॥ १ ॥ व्याख्या - दश चतुर्दश च जिनवरांन-चतुर्विंशतिसहख्यांस्तीर्थकरानित्यर्थः ' नमस्कृत्य ' प्रणिपत्य, किमित्याह-- ' चोइसजीवसमासे' इत्यादि, जीवानां समस्तजीवास्तिकायगतानामनन्तानां जन्तुनां समाताः सग्राहकाः सङ्क्षेपाः चतुर्दश च ते जीवसमासाथ तान् वच्यमाणस्वरूपान् सिद्धान्तमहोदधिभणनापेचया प्रस्तावान मंगलादि गा १ ॥ १ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 308