Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 14
________________ ॥ ६ ॥ स्वयमभ्यूयः, तथा-" विग्गहगइमावना केवलियो समुहया अजोगी य। सिद्धा य प्रणहारा सेसा आहारगा जीवा ॥ १ ॥” इति वचनादाहारकानाहारकभेदत द्विधा जीवसमासः, तथा मुक्तिगमनयग्यो भव्यस्तद्गमनायोग्य स्त्वभव्यः सिद्धरंतु न भव्यो नाप्यभव्य इत्येवं त्रिधा जीवसमासः, तथा मनोवाक्काययोगैस्तदभावेन च चतुर्द्धा आदिग्रहणात्क्रोधमानमायालो भैस्तदभावेन पञ्चधा, तथा मिथ्यात्वसास्वादनौपशमिक क्षायिक क्षायोपशमिकमित्रसम्यक्त्वभेदात्षोढा, तथा कृष्णादिलेश्याषट्केनो तदभावे च सप्तधा, तथा वेदना कषायमरणवै क्रियाहारक तेजः केवलिसमुद्घातैस्तदभावेन चाष्टघा, तथाऽण्डजपोतजजरायुजरसजसंस्वेदजसंमूर्च्छ जोद्भिन्नौपपातिकःयौनिक भेदान्नवधा, तथा पृथिव्यप्त जो वायुवनस्पतिद्वीन्द्रिय लीन्द्रिय चतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियभेदाद्दशधा तथा पर्याप्तापर्याप्त कद्वित्रिचतुष्पञ्चेन्द्रियभेदादनिन्द्रियैः सहेकादशधा तथा ज्ञानपञ्चकाज्ञानत्रयसम्बन्धिभिरष्टभिः साकारोपयोगैश्चक्षुरचक्षुरवधिकेवलदर्शनसम्बन्धिभिश्चतुर्भिरनाकारोपय गैर्द्वादशधा तथा पर्याप्तापर्याप्तष्टथिव्यप्त ेजोवायुवनस्पतिकायत्रसभेदादकायप्रक्षेपाच्च त्रयोदशधा, 'मिच्छद्दिही सासायणे य तह सम्ममिच्छदिही ये ' त्यादिचतुर्दशगुणस्थानभेदाच्चतुर्दशधा तथा पर्याप्तापर्याप्तसूक्ष्मबादरै केन्द्रियद्वित्रिचतुरिन्द्रियासज्ज्ञि सशिपचेन्द्रियैर्मुचश्च पञ्चदशधा तथा चतुर्विधवाग्योग्चतुर्विध मनोयोगराविधकाय योगैस्तद्भावेन च षोडशधा, एवमाद्ये कोतरया वृद्ध्या बहवो जीवसमासभेदाः सम्भवन्ति अतश्चतुर्दशजीवसमास इति विशेषणमादौ कृतम् एतेभ्यो मध्याच्चतुर्दशानामेव जीवभेदानामिह ग्रन्थेऽनुगमनं व्याख्यानं करिष्यामि, तुरेकारार्थः, स च चतुर्दशानामेवेत्यत्र योजित एव, आह- ननु यद्यपरेऽपि जीवभेदाः संभवन्ति तत्किमिति शेषपरिहारेण चतुर्दशैवेह व्याख्यायन्ते इति, उच्यते, अमीषां बहुतरविचारविषयत्वेन विशिष्टशिष्य मतिव्युत्पत्तिसम्भवतो विशेषोपयोगित्वादिति गाथार्थः ॥ ७ ॥ के पुनस्ते चतुर्दश जीवसमासा येऽल व्याख्यास्यन्ते : इत्याह मिच्छा १ ssसायण २ मिस्सा ३ अविरयसम्मा ४ य देसविरया ५ य विरया पमत्त ६ इयरे ७ अयुव ८ अणियहि ६ हुमा १० य ॥८॥ उवसंत ११ खीणमोहा १२ सजोगिकेवलिजिणो १३ अजोगी १४ य । चोद्दस जीवसमासा कमेण एएऽणुगंतव्या ॥ ६ ॥ जीवसमासाः १४ ( गुण) स्थानकानि ) गा ॥ ६ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 308