Book Title: Jinruddhisuri Jivan Prabha
Author(s): Fulchand Harichand Doshi
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 374
________________ : ३२० : જિનઋદ્ધિસૂરિ જીવન-પ્રભા श्रीमान् मोहनलालजी महाराजना समुदायना आचार्य श्री जिनरत्नसूरिजी महाराज तथा उपाध्याय श्री लब्धिमुनीजी महाराज कृत श्री जिनऋद्विरि गुणानुवाद कु ल क म् आसीद्विप्रकुले मरुस्थल गते यज्जन्म चुरुपुरे, पूर्वं यो यतिदीक्षितः खरतरे गच्छे गुणै राजितः । नाम्ना 'रामकुमार' आर्य चिमनीरामस्य शिष्योत्तमः स्वात्माराम जिनद्धि सूरि सुगुरु जीयात्स सूरीश्वरः ॥ १ ॥ प्रातः संस्मरणीय मोहन मुनेः शिष्यो गुणालंकृतो भास्वत्कीर्तियशा गुरुर्जिनयशः सूरीश्वर सुत्रती । यस्या भृत्स्व परोपकार मनसो ज्ञानक्रिया धारिणः ॥ स्वात्मा० ॥ २ ॥ दीक्षा यस्यबभूव सिद्धशिखरे खेटा ब्धि खेटा वनौ वर्षे भागवती गुरोर्गुणवतो संशुद्ध चारित्रिणः । ८ ४ ટ ૧ ૫ ८ ૯ ૧ पन्यासास्पदमस्य गोपनगरे बाणाङ्क खेटा वनौ . ८००२ यस्याचार्य पदं बभूव सुगुरोर्वाणाङ्क खेटा बनौ, स्थानाख्ये नगरे गजानखकरे श्री मोहमय्यां पुरि । ध्येय ध्यानमनाः समाधि मरणं लात्तोत्तमार्योगतः स्वात्मा० ॥ ३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat स्वात्मा० ॥ ४ ॥ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382