Book Title: Jinruddhisuri Jivan Prabha
Author(s): Fulchand Harichand Doshi
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
: ३२० :
જિનઋદ્ધિસૂરિ જીવન-પ્રભા
श्रीमान् मोहनलालजी महाराजना समुदायना आचार्य श्री जिनरत्नसूरिजी महाराज तथा उपाध्याय श्री लब्धिमुनीजी महाराज कृत श्री जिनऋद्विरि गुणानुवाद कु ल क म्
आसीद्विप्रकुले मरुस्थल गते यज्जन्म चुरुपुरे, पूर्वं यो यतिदीक्षितः खरतरे गच्छे गुणै राजितः । नाम्ना 'रामकुमार' आर्य चिमनीरामस्य शिष्योत्तमः स्वात्माराम जिनद्धि सूरि सुगुरु जीयात्स सूरीश्वरः ॥ १ ॥ प्रातः संस्मरणीय मोहन मुनेः शिष्यो गुणालंकृतो भास्वत्कीर्तियशा गुरुर्जिनयशः सूरीश्वर सुत्रती । यस्या भृत्स्व परोपकार मनसो ज्ञानक्रिया धारिणः ॥ स्वात्मा० ॥ २ ॥ दीक्षा यस्यबभूव सिद्धशिखरे खेटा ब्धि खेटा वनौ वर्षे भागवती गुरोर्गुणवतो संशुद्ध चारित्रिणः ।
८ ४
ટ
૧
૫ ८
૯
૧
पन्यासास्पदमस्य गोपनगरे बाणाङ्क खेटा वनौ
.
८००२
यस्याचार्य पदं बभूव सुगुरोर्वाणाङ्क खेटा बनौ, स्थानाख्ये नगरे गजानखकरे श्री मोहमय्यां पुरि । ध्येय ध्यानमनाः समाधि मरणं लात्तोत्तमार्योगतः
स्वात्मा० ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
स्वात्मा० ॥ ४ ॥
www.umaragyanbhandar.com

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382