Book Title: Jinagamo ki Bhasha Nam aur Swarup
Author(s): K R Chandra
Publisher: Z_Jinavani_003218.pdf

View full book text
Previous | Next

Page 8
________________ 58 प् -थू है । सासते (१.१.१.१५) एवं (१.१.१.५ एवं पुण्यवि. १.१.१.१९) इतो (१.१.१.१२) कुलो (सू. कृ. एवं पुण्यवि. १.१.२.१७) ततो (सू. कृ. एवं पुण्यवि (१.१.२.२७ ) } आगता (१ १.१.१६). आहिता ( १ . १.१.२०), पुण्यवि (१.१.७, ८, १५, १६) कीरति (१.१.२.२७) होति (१.१.१.१२) सन्तोवपातिया (१.१.२.११) नायपुत्ते (१.१.१.२७) जथा ( यथा) पुण्यवि. (१.१.१.९), यहां पर 'थ' यथावत् मिल रहा जिनवाणी- जैनागम- साहित्य विशेषाङ्क | १६. ..- थ् * -- ध - अभ (सूत्र के पाठान्तरों में उसकी चूर्णी का पाठ १.१.१. (१.१.२.८,२४) अतधं ( पुण्यवि. १. ८), पुण्यवि. १.२.२९) जधा (यथा) (१.१.२.१८), पुण्यवि (१.१.२.६, १८, २२, ३१ ) - ध्- अधे (सूत्रकृतांग चूर्णी का पाठ ५.१.११, १०.२ ) मेधावी (दशवे. अगस्त्यसिंह चूर्णी, ५.२.४२, ९.१.१७), हस्तप्रत खं . ४ में ९.३.१४) ज्ञ्, न्न्, न्य्, का न्न् में बदलना ई. सन् पूर्व की ही प्रवृत्ति थी । ई. सन् के पश्चात् के काल में इन तीनों का 'पण' में भी परिवर्तन होने लगा जो मूलत: अर्धमागधी में भी प्रविष्ट हुआ है (इसके लिए देखिए अशोक, खारवेल और मथुरा के लेखों की भाषा) : परवर्ती काल में तो यह एक मुख्य प्रवृत्ति ही हो गयी है और प्राय: सर्वत्र मूर्धन्य 'पण' ही मिलेगा । -ज्ञ्- =--न् नाणं (ज्ञानम् १.१.२१६) नायपुत्ते (ज्ञातृपुत्र: १.१.१.२७). अन्नं (१.१.१.२) आवन्ना (आपन्ना १.१ १.१ समुप्पन्ने (समुत्पन्नः १.१.१.४) -न्न्---- Jain Education International -न्य्-=-न् अणन्नो (अनन्य: १.१.१.१७) अन्नं (अन्यम् ११.१.४,१७, दशवै. ४.२०११) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14