________________
58
प्
-थू
है ।
सासते (१.१.१.१५) एवं (१.१.१.५ एवं पुण्यवि. १.१.१.१९) इतो (१.१.१.१२)
कुलो (सू. कृ. एवं पुण्यवि. १.१.२.१७)
ततो (सू. कृ. एवं पुण्यवि (१.१.२.२७ ) }
आगता (१ १.१.१६). आहिता ( १ . १.१.२०), पुण्यवि (१.१.७, ८, १५,
१६)
कीरति (१.१.२.२७)
होति (१.१.१.१२)
सन्तोवपातिया (१.१.२.११)
नायपुत्ते (१.१.१.२७)
जथा ( यथा) पुण्यवि. (१.१.१.९), यहां पर 'थ' यथावत् मिल रहा
जिनवाणी- जैनागम- साहित्य विशेषाङ्क |
१६.
..- थ्
* -- ध - अभ (सूत्र के पाठान्तरों में उसकी चूर्णी का पाठ १.१.१. (१.१.२.८,२४) अतधं ( पुण्यवि. १.
८), पुण्यवि.
१.२.२९)
जधा (यथा) (१.१.२.१८), पुण्यवि (१.१.२.६, १८, २२, ३१ ) - ध्- अधे (सूत्रकृतांग चूर्णी का पाठ ५.१.११, १०.२ )
मेधावी
(दशवे. अगस्त्यसिंह चूर्णी, ५.२.४२, ९.१.१७), हस्तप्रत खं . ४ में ९.३.१४)
ज्ञ्, न्न्, न्य्, का न्न् में बदलना ई. सन् पूर्व की ही प्रवृत्ति थी । ई. सन्
के पश्चात् के काल में इन तीनों का 'पण' में भी परिवर्तन होने लगा जो मूलत: अर्धमागधी में भी प्रविष्ट हुआ है (इसके लिए देखिए अशोक, खारवेल और मथुरा के लेखों की भाषा) : परवर्ती काल में तो यह एक मुख्य प्रवृत्ति ही हो गयी है और प्राय: सर्वत्र मूर्धन्य 'पण' ही मिलेगा ।
-ज्ञ्- =--न्
नाणं (ज्ञानम् १.१.२१६) नायपुत्ते (ज्ञातृपुत्र: १.१.१.२७).
अन्नं (१.१.१.२)
आवन्ना (आपन्ना १.१ १.१ समुप्पन्ने (समुत्पन्नः १.१.१.४)
-न्न्----
Jain Education International
-न्य्-=-न्
अणन्नो (अनन्य: १.१.१.१७) अन्नं (अन्यम् ११.१.४,१७, दशवै. ४.२०११)
For Private & Personal Use Only
www.jainelibrary.org