Book Title: Jaina Philosophers On Nature Of Liberation
Author(s): 
Publisher: Unknown

Previous | Next

Page 20
________________ Article Navigation 48 yathā mrttikā-lepa-janita-gauravam alābu-dravyam jale 'dhah-patitam jala-kleda-vislistamrttikā-bandhanam laghu-sad urdhvam eva gacchati. tathā karma-bhārā-krānti-vašīkrta ātmā tad-āveśa-vaśāt samsāre aniyamena gacchati. tat-sanga-vipramuktau tūpary evopayāti. SS 10.7 $933. 491 here follow the translation of Zydenbos (Zydenbos 1983, p.27, fn. 23). TT 10.6 glosses gaurava (gravity) as bhārikatva (the state of being heavy). 50 syād etat. yathā dravyāntara-samsakto dando 'vasthitas tad-abhāvo 'niyamena patati tathā karma-sangābhāve 'niyamenātmano'pi gamanam prāpnotīti. tan na. kim kāraṇam. ūrdhvagauravāt. urdhva-gaurava-pariņāmo hi jīva utpataty eva. TV 10.6 $4. 51 pudgalānām jīvānām ca gatimattvam uktam, nānyeșām dravyānām. tatrādho-gauravadharmāṇaḥ pudgalāḥ ūrdhva-gaurava-dharmāņo jīvāḥ. eșa svabhāvaḥ. ato ’nyāsangādi-janitā gatir bhavati. yathā satsv api prayogādişu gati-kāranesu jāti-niyamenādhas tiryag ürdhvam ca svābhāvikyo losta-vāyv-agnīnām gatayo drstās tathā sanga-vinirmuktasyordhva-gauravād ūrdhvam eva sidhyamāna-gatir bhavati. samsāriņas tu karma-sangād adhas tiryag ürdhvam ca. TBh 10.6. In line with this TT 10.6 glosses sanga (tie) as skhalana (stumbling, falling or deviating from the right path). 52 jīvānām api tādrśam gauravam pariņāma-višeso lāghavam yeşām iti. TȚ 10.6. 53 jātih prthivy-anilānala-vyakti-bhedena bhinnā. prthivītva-vāyutvāgnitvākhyā tayā niyamah kriyate. tatra prthivītva-niyamenādho-gatir lostaḥ. yo hi bādarah prthivi-pariņāmaḥ sa sarvo 'dhogatih. evam tiryag-gatir vāyuh. urdhva-gatir dahanah. TT 10.6. 54 karma-janita-skhalanād adhas tiryag ürdhvam cāniyamena gatir bhavati. TȚ 10.6. 55 yathā bija-kośa-bandha-cchedād eranda-bījasya gatir drstā tathā manusyādi-bhava-prāpakagati-jāti-nāmādi-sakala-karma-bandha-cchedān muktasyordhvam gatir avasiyate. SS 10.7 $933. 56 yathā rajju-bandha-cchedāt pedāyā bija-kośa-bandhana-cchedāc cairanda-bījādinām gatir drstā tathā karma-bandhana-cchedāt sidhyamāna-gatih. TBh 10.6. 57 asangatva-bandha-cchedayor arthāvišesād anuvāda-prasanga iti cet. TV 10.7 $7. 58 tan na. kim karanam. arthānyatvāt. anyonyānupraveśe saty avibhāgenāvasthānam bandhaḥ, Skip to Main Content paraspara-prāpti-mātram sanga ity asty artha-višeṣaḥ. TV 10.7 $7. 59 yathā tiryak-plavana-svabhāva-samīrana-sambandha-nirutsukā pradipa-śikhā svabhāvād

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29