Book Title: Jain Shwetambar Conference Herald 1912 09 Pustak 09 Ank 09
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference
View full book text
________________
१६१२]
नयविचारणा.
9
[३६०
अयमेकान्तिकः पक्षो मिथ्यावादी परिगण्यते
तथाच दर्शनान्तरीयाभिमतसिद्धान्तानामपि कयाचिदपेक्षया सापेक्षसत्यत्वेन स्वीकारो, जैनदृष्टया नानुचितः यदुक्तं - नयोपदेशे "बोध्धादिदृष्टयोऽप्यत्र वस्तुस्पर्शेन नाप्रमाः. उद्देश्य साधने रत्न, प्रभायां रत्नबुद्धिवत् ” ॥ १ ॥
तथाच बौद्धाभिमतक्षणिकवादस्य कथंचिदुद्देश्य साधकत्वेनांशिक सत्यतया ऋजुसूत्रनयपर्यवसायित्वेन वैदान्तिकाभिमताऽभेदवादस्याद्वैतवादस्य वा विशुद्ध संग्रहको ट्र्यं तर्गतत्वेन, सांख्यसम्नतप्रकृतिपुरुषवादस्याऽशुद्धव्यवहारनयान्तर्भावेन, वैशेषिकनैयायिकयोश्च सामान्य विशेषोभयाभिप्रायात्मक नैगमनय मर्यादावर्तित्वेन, चार्याकस्यापि लौकिकव्यवह रशालित्वेन व सकलनयसमुदायस्य प्रमाणत्वमभ्युपगच्छता जैनदर्शनेन संगृहीतान्येव सकलदर्शनानि. दर्शनान्तराण्यैकान्तिकतया स्वाभिन्नदर्शनपरिक्षेपेण स्वकीय सत्यत्वं समर्थयन्त्येतदेव तेषां दुष्टनयत्वं, नयाभासत्वं वा. जैनदर्शनं तु दर्शनान्तराभिमतसिध्धान्तानामपि सापेक्षत्वेन नयरूपतया तेषामांशिक सत्यत्वं स्वीकृत्य, नय समूहस्य प्रमाणत्वं स्वीकरोति यदुक्तं, - नमिजिनस्तुतिप्रसंगे श्रीमदानन्दघन जिता गाथा "जिन सुरपादप पाय वखाणुं, सांख्य जोग दोय भेदेरे, आत्मसत्ता विवरण करता, लहो दुग अंग अखदेरे, षट् दर्शन जिन अंग भणिजे २ भेद अभेद सुगतमीमांसक, जिनवर दोय कर भारीरे, लोकालोक अवलम्बन भाजेये, गुरुगमथी अवधारीरे, ष, ३ लोकायतिक कुख जिनवरनी, अंशविचार जो किजेरे तत्व विचारसुधारसधारा, गुरु गमविण किम पिजेरे, " प. ४ ॥ न च प्रमाणैकांशस्य नयस्याप्रमाणत्वमाशंकनी - यम्. अंशरूपस्यापि नयस्य वस्त्वंशे यथार्थपरिच्छेदकत्वात् नापितत्प्रमाणरूपं. प्रमाणैकांशत्वात् यदुक्तं-नयोंपदेशे "न समुद्रोऽसंमुद्रा वा, समुद्रांशो यथोच्यते, नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः, :, "१. " स्वार्थे सत्याः" इत्यादि.
उपसंहारः
वरवंश परिच्छेदकस्यशैल्यां
इथं च नयवादस्य विरोधपरिहारकदृष्टिबीजम्प गर्भवेन, "आसंवरो य सेयंवरो य, बुध्धो वा अहव अन्नो वा, समभावभावि अप्पा लहइ मुक्खं न संदेहो, "मित्ती मे सव्वभूएस, वेर मज्झं न केणइ, इत्यादि प्रचुरवचनामृतानां विद्यमानस्वेन, चावश्यमेव जैनसमाजे माध्यस्थ्यदृष्ट

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158