Book Title: Jain Shwetambar Conference Herald 1912 09 Pustak 09 Ank 09
Author(s): Mohanlal Dalichand Desai
Publisher: Jain Shwetambar Conference
View full book text
________________
जैन कोन्फरन्स हेरल्ड,
[अक्टोबर
स्वभावे वस्तुनोऽस्तित्वं नहि कालत्रयऽपि वस्तुतस्संभवति. किन्त्वपेक्षा पर पर्यायेऽभिप्राय एव संभवति. ततोऽनेक स्वभावविशिष्ट वस्तुन्यन्य धर्मोपेक्षणरूपगौणभावे नैकस्वभाव मुख्यभावेन वस्तुनिरूपणे प्रायोऽभि प्रायस्तत्रैव प्रथमलक्षणपर्यवसिति:. एवमन्यस्याभिप्रायोऽन्येषां वच द्वाराबोध द्वारैव वा प्रतीयेतातस्तदपेक्षाप्रतिपादक वचनम् तद् ग्राहको वा बोधोऽपि नय, इत्यभिप्रायेणान्येषामपि लक्षणा नामबैक्य एव तात्पर्य, उदाहरणं यथा कश्चिद्वदेत् "जलं नित्यं” अत्र यदि नयानभिज्ञोऽन्यदार्शनिकः स्यात्कश्चित्तदैतद्वचनं मिथ्यैवेति वदेत्. कुतः? प्रत्यक्षतो विप्लवमानस्य शुष्यमागस्य विनश्वरस्य जलस्योपलब्धत्वात् ; परन्तु तत्र जैननयमार्गाभिज्ञः कश्चित्स्या त्तदा स इत्थं विवेचयिष्यति, यज्जलं द्रव्यपर्यायान्मकं, यहोत्पादव्ययध्रौव्यात्मकं तस्यात्युष्णतायोगेन बाष्पभावे बाष्परूपेणोत्पादः, प्रवाहिता रूपणव्ययः, पुद्गलद्रव्यरूपेण अभिद्रवजन ( हाइड्रोजन ) ओषजन ( ओक तीजन ) रूपेण वा ध्रौव्यम्. यद्वात्ययोगेन धनभावे, धनभावनोत्पादादिः, तथा च जलस्य शुष्यमाणत्वादिनाऽबथान्तरत्वेऽपि, न सर्वश्रा नाश इत्यतो जले न सर्वथाऽनित्यत्वं, नापि सर्वथा नित्यत्वं, फन्त्वापेक्षिकमुभयमपिनित्यत्वमनित्यत्वं चास्ति. तथा च जलं नित्यमिति निरवधारणं वाक्यं न मिथ्या, ध्रौव्याभिप्रायेण अले नित्यत्वपारच्छेदस्य यथार्थत्वात. एवं कविज् जलमनित्यमिति वदेत् तदापि तद्वाक्यस्य पर्यायाभिप्रायेणोत्पादव्ययांशाभिप्रायेण वा, जलेऽनित्यत्वस्य यथार्थतया प्रतिपाद्यत्वेन, नानर्थावगाहित्व मिति नयदृष्टयवगाही पुरुषः, परस्परविरुद्धावपि धौं (किम्पुनरविरुद्धान्) नयपरिशीलिताभिप्रायव्यवस्थवैकत्र समाविश्य नयवादस्येत्थं विरोधपरिहारकत्वं दर्शयेत्
यदुक्तं-पंचाशति शार्दूलविक्रीडितवृत्तम् “निःशेषांशजुषां प्रमाणविषयाभूयं समासेदुषां, वस्तूनां नियतांशकल्पनपरा: सप्तश्रुतासंगिनः । औदासीन्यपरायणास्तद रे चांशे भयेयु नया, श्वेदेकान्तकलंकपककलुषास्ते स्युस्तदा दुर्नयाः. ॥१॥ तथैव शिखरिणीवृत्तमू--अहो चित्रं चित्रं तव चरितमेतन्मुनिपते, स्वकीयानामेषां विविधविषयव्यापिवशिनाम् विपक्षापेक्षाणां कथयसिं बयानां सुनयतां, विपक्षक्षेतृणां पुनरिह विमो दुष्ट नयताम् ॥२॥ ____ अत्र यद्य नित्यत्वादिधर्मपरिक्षेपेण मिरपेक्षं नित्यत्वं, नित्यत्वादिपरिहारेण वा केवलमनित्यत्वं स्थापयितुमभिप्रेति चेत्, स दुष्टनयो नयाभासो वा निगद्यते

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158