Book Title: Jain_Satyaprakash 1945 04
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८]
શ્રી જૈન સત્ય પ્રકાશ
[ ११०
-
वेलाकूलं ततोऽगा - तदनु वरपुरी रत्नसत्सञ्चयाख्या, चैत्यं प्रोद्वाट्य राज्ञो – ऽतनुसमतनुका तामुपायस्त कन्याम् । पश्चात् सम्पातितोऽन्धौ नवपदमननात् कौङ्कणं तीरमाप्तो, राज्ञा तत्रापि दत्ता कृतसुकृततमा कन्यका दैववाक्यात् ॥४॥ प्रायाच्छ्रेष्ठी स पापो मरणमुपगतः सप्तमो नारकोऽभूत् , सिद्धध्यानात् कुमारं विमलवरसुरः स्वीयरूपं ददर्श । हारं वाञ्छानुकारं गगनगतिकरं सत्कलं कालहारं, दत्त्वा सयस्तिरोऽधा – दनुपममहिमो हारलाभात् कुमारः ॥५॥ वीणाकौशल्यतोऽदा - न्नृपतिरतिगुणां सुन्दरी कुण्डलेऽस्मै, त्रैलोक्यायाः कुमार्या अपि परिणयनं सत्प्रतिष्ठानपुर्याम् । कृत्वा गत्वा दलाख्यं नगरमनुपम प्राप शृङ्गारनाम्नी, राधावेधाज्जयायाः परिणयनमभूत् कान्तकोल्लागपुर्याम् ॥६॥ स्थानाद्रङ्गं सुरङ्गं तदनुसमगम – ज्ज्ञप्तितो मातुलस्य, ह्यस्मात् स्थानात्ससैन्यः प्रियतमजननी-सङ्गमार्थ जगाम । मध्ये सोपारकेऽगाद् विषधरविषतो जीवयामास कन्यां, विज्ञप्त्या तस्य राज्ञ-स्त्रिभुवनतिलका - मग्रहीद्राजकन्याम् ॥७॥ धीरो वीरो गभीरो निखिलनृपतिराड् उज्जयिन्यामुपेतः, प्रच्छन्नो मातृपाय झटिति हि गतवान् हर्षवृद्धि ततान । युद्धार्थ भीतभीतः श्वशुरनृपवर - स्तं ननामप्रकर्षात् , सौभागाद् द्राक् पितृव्या-द्विजयमपि समा-गस्त लेभे स्वराज्यम् ॥८॥ श्रुत्वा स्वां पूर्ववार्ता – मजितमुनिवरा - धर्मसंसाधनेऽभूत् , स्वस्थः श्रीसिद्धचक्रे - ऽतुलदमशमदे कल्पकल्पे विशेषात् । कृत्वा सूद्यापनं सो-ऽभवदमरवरो ह्यानते सर्वसाधं, मोक्षे गन्ता समन्ता -- नवमनरभवे सिद्धचक्रप्रभावात् ॥९॥
પૂજ્ય મુનિવરેને શેષકાળમાં માસિક ગેરવલે ન જતાં વખતસર મળતું રહે તે માટે પોતાનાં વિહારસ્થળે યથાસમય જણાવતા રહેવાની સૌ પૂજ્ય મુનિવરોને અમે વિનંતિ કરીએ છીએ.
For Private And Personal Use Only
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28