Book Title: Jain Satyaprakash 1939 05 SrNo 46 47
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
४१.-.] સાસુ-વહુનાં મંદિરે
[५ ] सूरीश्वरपादानां पट्टप्रभावकेभ्यो भट्टारक श्री श्री श्री श्री श्री विजय. सेनरिगुरुभ्यो नमः ॥
[शार्दूलविक्रीडितवृत्तम् ] श्रेयस्संततिसिद्धिकारिचरितं सर्वेऽपि यं योगिनो ध्यायति स्थिरताप्रपन्नमनसो वेद्यांतरासं क्रमान् ॥ श्रीमन्नाभिनरेन्द्रमनुरमरश्रेणीसमासेवितो देयानिनितभक्तियुक्तमनसो मुख्यानि सौख्यामि सः ॥ १॥
[इन्द्रवनावृत्तम्] भोवर्धमानस्य बभूष पूर्व पूर्वाविकृस्पट्टधरः सुधर्मा ॥ गतोऽपि सिद्धिं तनुते मनानां साहायकं यः प्रतिधर्ममार्गम् ॥ २ ॥ ततोऽपि पट्टे नवमे बभूवुः श्रीसूरयः सुस्थितनामधेयाः ॥ येभ्यः क्रियाझानगुणाकरेभ्यो गच्छोऽभवत्कोटिकनामतोऽयम् ॥ ३ ॥
[अनुष्टुवृत्तम् ] ततो ये (झ) वज्रशाखायां कुले बांद्रत्र सूरयः ॥ तेषां प्रभाव प्रत्येक वक्तुं शक्नोति कः सुधीः ॥५॥
[इन्द्रवजावृत्तम् ] पट्टे युगाधिप्रमिते क्रमेणाभवन् जगवंद्रगणाधिपास्ते ॥ येषां सदा चाम्लतपोषिधानात् तपा इति प्राग् विसद सदाभूत् ॥ ५ ॥
[ आर्यावृत्तम् ] तेषां वंशे क्रमतस्तपःक्रियाज्ञानशुद्धिपरिकलितः ।।। रसबाणमिते पट्टे संजातः सुविहितोतंसः ॥ ६ ॥
[ गीतिवृत्तम् ] आनंदविमलमरिः श्रुतोऽपि चित्ते करोति मुदमालाम् ॥ कुमतांधकूपमग्नं स्वबलाजगदुधृतं येन ॥ ७ ॥
[आर्यावृत्तम् ] तत्पट्टे महिम भर ? ख्याताः श्री विजयदानसूरीशाः ।। येभ्यः समस्तविधिना प्रससार तपागणः सम्यक् ॥ ८ ॥ तेषां पट्टे प्रकटा शांतरसापूर्णहृदयकासाराः ॥
भाहार Jain Education International
:प्रभवोऽभुवस्तपागच्छ ॥१॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44