Book Title: Jain Satyaprakash 1939 05 SrNo 46 47
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
A. १०-११ ]
ચતુર્વિસતિજિનસ્તવનમ
[ ५५७ ]
का भाति देहे प्रवरे त्वदीये ? त्वं कस्य नम्रस्य सुखं करोषि ?। श्रेयांस ! सर्वज्ञ! सुरार्चिता ! तव प्रतापेन पराजितः कः? ॥ १२ ॥
(११ भानुः) गौर्या सखी काऽध्वनि किं सुखाय ? क्रियापदं किं विदुराशिषार्थ ?। अर्थ विरुद्धं वदति द्वयं कि हर्षेण के स्तौति जिनं सुरेन्द्रः ? ॥ १३ ॥
(१२ जयानन्दनम् ) वर्णन विष्णुर्वद किंविधः स्यात् ? कीहक समुद्रे वहनं सृजन्ति । सरो यथालङ्कुरुते मरालस्तथावताराद् धिमलो जिनः किम् ? ॥ १४ ॥
(१३ श्यामोदरम्) मुख्यां विभक्ति विद्रा विदुः कां? सन्तः स्वदन्तान् क न दर्शयन्ति । मार्गेषु किं भारवहं श्रुतेनानन्तेन कः प्राप नृपः प्रमोदम् ? ॥ १५ ॥
(१४ सिंहसेन) प्रीति प्रवृद्धामपि को मनक्ति ? करोति कः पुष्परसाभिलाषम् ? । उरुस्थलं भूषति को यदीयं ? धर्म रतिं तीर्थकरः स दत्ताम् ॥ १६ ॥
(१५ दम्भोलिः) का पात्यते भूपतिनाम्बुधिः के देवं निजोत्सङ्गशयं दधाति । धत्तेऽहिराट्र को कमलोद्भवः कः ? कः शान्तिकर्ताऽजनि जन्मतोऽपि ॥१६॥
(१६ कुरङ्गाङ्कः) को धातुरस्ति प्रसवक्रियार्थः ? कान् क्षत्रियो मुश्चति नायकाथै ? । मन्दाकिनी को निदधाति शीर्षे ? कर्मद्विषां को विजयी जिनेन्द्रः ? ।। १८ ॥
(१७ सुरसूनुः) कोशं निजं कुत्र दधौ विडोजाः १ सम्बोधनं किं विषमायुधस्य ? । वर्षासु काऽल क्रियते प्ररोहैः ? कः श्रीजिनः श्रीजनको जनानाम् ? ।। १९ ॥
(१८ श्रीदेव्यङ्गम् ) द्विधा हली कां कुरुते हलेन ? के वाघिद धर्मपरास्तरन्ति । किं वाञ्छति प्राणिगणः समग्रो ? ख्यमूषयन्मलिरगस्तिवत् कम् ? ॥ २० ॥
(१९ कुम्भवंशम् )
--...----.
.. ..-...
-
--
-
-
-
.
-
११. भा-कान्तिः । नुः पुरुषस्य । भानुः-सूर्यः। १२. जया। यानं-वाहनम् । नन्द । दश्च नश्च दनम्-दौ दाने, नो निषेधे । १३. श्यामः । बहन-प्रवहण, अदरं-विवररहितम् । श्यामायाः उदरम् । १४. सिम्-सिविभक्तिम् । हसेहास्ये । अनः शकटम् । १५. दम्भः कपटम्। अलिः-भङ्कः। दम्भौलिः- वज्रम् १६. कु:-पृथ्वी। अ-विष्णुम् । गां-पृथ्वीम् । क:-ब्रह्मा। १७. पूडच् प्राणि. प्रसवे । पू. षसा सूः । असून-प्राणान् । उ:-ईश्वरः । १८. श्रीदे-नदे । हे व्यङ्ग। -विगतान । भू.-पृथ्वी। १९. कुम्-पृथिवोम् । भव-संसारम् । शम्-सुखम् ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44