Book Title: Jain Presence In Nepal
Author(s): Ernest Bender
Publisher: Ernest Bender

View full book text
Previous | Next

Page 4
________________ tradition describing the move to Nepal of Bhadrabahu, the head of the Sangha. (5) The famed Jain savant Hemacandra (fl. mid-twelfth century A.D.), gives a fuller account in the Sthaviravali or Parisiṣṭaparvan, the appendix to his Tripaptisalkāpuruşcarita. (6) itašca tasminduṣkāle karāle kālaratrivat 1) nirvāhārtham sadhusanghastiram niranidheryayau 11551| agunyamanan tu tada sädhūnā vista rutan I anubhyasanato nasyatyadh Itam dhimatamapi 1156: samgho 'tha paṭal Iputre duşkalante 'khilo milat yadangadhyay anoddedуäsidyasya tadadade 115711 tataboaikdabangini drIsangho 'melayattada dṛṣṭivādanimittam ca tasthau kimcidvicintayan 158|| nepalade samargasthan bhadrabānu ea purviņam! jnāt vā sanghaḥ samanvātum tataḥ praisinmunidvayam 1159|| gatvā natvā muni tau tamityuoäte kṛtānjali samadišati vaḥ samghastat ragamanahetave 116011 so 'pyuvāca manāpräpaṇ dhyānam rabdhamasti yat I sādhyap dvādasabhirvaga irnirgamigyayahan tataḥ 116111 manā prāne hi nişpanne kärye kasmimicidagate | sarvapurvāņi gupyante süträrthābhyāṇ muhurtataḥ 116211 tadvacastau muni gatva samghasyabansatamatha | samgho 'pyaparamahūyadideseti munidvayam 116311 gatvā vācyāḥ sa acaryo yan drIsanghasya Aāsanam | na karoti bhavet tasya dandaḥ ka iti šansa nan 116411 - 4

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11