________________
tradition describing the move to Nepal of Bhadrabahu, the head of the Sangha. (5)
The famed Jain savant Hemacandra (fl. mid-twelfth century A.D.), gives a fuller account in the Sthaviravali or Parisiṣṭaparvan, the appendix to his Tripaptisalkāpuruşcarita. (6)
itašca tasminduṣkāle karāle kālaratrivat 1)
nirvāhārtham sadhusanghastiram niranidheryayau 11551| agunyamanan tu tada sädhūnā vista rutan I anubhyasanato nasyatyadh Itam dhimatamapi 1156: samgho 'tha paṭal Iputre duşkalante 'khilo milat yadangadhyay anoddedуäsidyasya tadadade 115711 tataboaikdabangini drIsangho 'melayattada dṛṣṭivādanimittam ca tasthau kimcidvicintayan 158|| nepalade samargasthan bhadrabānu ea purviņam!
jnāt vā sanghaḥ samanvātum tataḥ praisinmunidvayam 1159|| gatvā natvā muni tau tamityuoäte kṛtānjali
samadišati vaḥ samghastat ragamanahetave 116011 so 'pyuvāca manāpräpaṇ dhyānam rabdhamasti yat I sādhyap dvādasabhirvaga irnirgamigyayahan tataḥ 116111 manā prāne hi nişpanne kärye kasmimicidagate | sarvapurvāņi gupyante süträrthābhyāṇ muhurtataḥ 116211 tadvacastau muni gatva samghasyabansatamatha | samgho 'pyaparamahūyadideseti munidvayam 116311 gatvā vācyāḥ sa acaryo yan drIsanghasya Aāsanam | na karoti bhavet tasya dandaḥ ka iti šansa nan 116411
- 4