Book Title: Jain Presence In Nepal
Author(s): Ernest Bender
Publisher: Ernest Bender

View full book text
Previous | Next

Page 5
________________ samghabanyan sa kart av ya iti vakti yadā sa tu ! tarhi taddaņqayogyo 'sityācāryo vācya ucсaka in 116511 tābhyām gatvā tathaivokta ācāryo 'pyevamūcivāni maivam karotu bhagagānsamghah kin tu karotvadan 116611 mayi prasādam kurvāṇaḥ sr Isamghaḥ praninot viha $işyānmedhāvinastebhyan sapta dāsyāmi vācanăn 116711 tatraikām vācanām dāsye bhikṣā caryāta āgatan | tisrşu kālavelāsu tisronyā vācanastathā 116811 sāyānhapratikramane jāte tisro 'parāḥ punan set syatyevam samghakāryam matkāryasyāvibādhayā 1169/ tābhyāmetya tathākhyāte sr Isamgho 'pi prasādabhāk prāniņotsthūlabhadrādisādhupamcasatim tataḥ 11701 1 tānsürrivācayāmāşa te 'pyalpā vācanā iti i udbhajyeyurnijam sthānam sthūlabhadrastvavāsthita 117111 sr Ibhadrabānupādānta sthūlabhadro maddā mati pūrvāņāmştakam varşa ir apāțnIdaştabhirbhrsam 117211 kimud bhagnastadityuktan sūriņā so 'bravididam! nodbhajye bhagavankam tu samālpā eva vācanān 117311 sūrirūce mama dhyānam pārņaprāyamıdan tatan tadante vācanāstubhyam pradāsyāmi tvadicchayā 117411 sthūlabhadrastatan proce 'dhItageşam ca me kiyat 1 samkhyām gurustadā cākhyadbindūda dhyupamāna taḥ 117511 pUrne dhyāne mahāprāņe sthūlabhadro mahāmunin 1 dvivastūnāni pārvāṇi dada yāvatsamāpayat 117611 1tyākhyāya sthūlabhadrānujñātā j1jamāšrayam 1 - 5 -

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11