Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 12
________________ श्रीजैन कथासंग्रहः ॥ श्रीदेवकुमार चरित्रम् ॥ RRRRRRRE 2800 MS ॥२२॥ .॥ पुरेऽभूत्कुसुमपुरे, सूरनामा नरेश्वरः । विरोधिध्वान्तविध्वंसिकरप्रसरसुन्दरः ॥ २॥ तत्र दत्ताभिध: श्रेष्ठी, यत्र सर्वभरक्षमे। मिथो वियोगभीत्येव, गुणाः सर्वेपि लिल्यिरे॥३॥ तस्य प्रिया महालक्ष्मी म्ना यांरूपसुन्दरां। विनयः सह शीलेन, न मुञ्चति कदाचन ॥४॥तयोर्विलसतो(रमन्योन्याऽऽश्लिष्टचित्तयोः। कुलक्रमात्समायातसुनयोपात्तवित्तयोः ॥ ५॥ दीनेषु ददतोर्दानं सद्धर्मार्जनसजयोः । सुखेन समयो यात्यज्ञातरात्रिधुभागयोः ॥ ६ ॥ ॥ युग्मम् ।। अन्यदा च महालक्ष्मीर्लक्ष्मीरिव गवाक्षगा । भक्त्याऽनुरक्तचेटीसंवाह्यमानक्रमाम्बुजा॥७॥ सर्वाङ्गाभरणाऽऽश्लिष्टा, घनसारसमन्वितम् । स्वादमाना च ताम्बूलं निस्ताम्बूलं समुज्झती॥ ८॥ पल्यङ्कस्थां वयस्यां च, प्रत्यासनगृहे स्थितां। लालयन्ती निजं बालं, बालामेकामलोकत ॥ ९॥॥ त्रिभिर्विशेषकम् ।। ततोऽनन्तभवाभ्यस्तमहामोहवशंवदा। सा श्यामवदनाऽध्यायि, बहुनास्मद्धनेन किम् ? ॥ १०॥ यदारोप्य निजोत्सङ्गे निजमङ्गजमुन्मुखम् । दुग्धलुब्धदृशा नैव लालयामि स्मिताननम् ॥ ११॥ मन्येऽहं भुवनं प्रेतवनं पुत्रविवर्जितं । स्वमपि स्वं विना पुत्रं, परकीयं प्रजायते ॥ १२ ॥ सुतं विना न वृद्धत्वे, निवृत्ति; काऽपि जायते । न जायते च नामाऽपि को देवानपि पूजयेत् ? ॥१३॥ श्यामास्यां सहसा वीक्ष्य, तामेका चेटिकाऽवदत् । पराभिप्रायकुशला, निर्मला कुशलाभिधा ॥ १४ ॥ स्वामिम्यकस्मात्कस्मात्त्वं, चन्द्रलेखेव वासरे। 排排排排排舞舞舞舞舞舞舞舞舞 ॥२॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 270