Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन
कथासंग्रहः
॥श्रीचित्रसम्भूत
चरित्रम्॥
॥२॥
॥ ६ ॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जाती तो जयवत्याः, प्राकृतनिन्दाविपाकवशात् ॥ ७॥ तौ सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ। सुषुपतुरधो वटतरोनिरगात्तत्कोटराच' फणी ॥८॥ तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् ।। अपरोप्यदंशि तेनैव, 'भोगिना पूर्वरिपुणेव ॥९॥ तौ चाप्राप्तचिकित्सी, विपद्य कालिञ्जराचलोपान्ते॥ हरिणीकुक्षिप्रभवौ, सञ्जातौ युग्मजी हरिणी॥१०॥ स्नेहात् सह विहरन्ती, मुक्तकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराकी, क्षित्पाशनिना घनेनेव ॥११॥ अथ मृतगङ्गातटिनी - तटस्थहंसीसुतावभूतां तौ॥ बाल्यादपि भ्रमन्ती, सममेव दृढानुरागेण ॥ १२ ॥ जालेन तौ निबध्यान्यदाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो! फलं धर्मनिन्दायाः॥१३॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य॥ तनयावुभावभूतां, श्वपचपतेचित्रसम्भूतौ॥१४॥ वाणारस्यां च तदा, बभूव शङ्खाभिधो धराधिपतिः॥ तस्य च दुर्मतिसचिर्व', सचिवोऽभूत्रमुचिरिति नाम्ना ॥ १५॥ अपराधे स च महति, प्रच्छन्त्रवधाय भूतदत्ताय ॥ दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ॥ १६ ॥ त्वां जीवयामि यदि मे, पुत्री पाठयसि भूमिगेहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयच्च सततं, १. बिलात् । २. सर्पः । ३. भुजगेन । ४. व्याधेन । ५. अशनि - विद्युत् । ६. दुर्मतिसहायकः । ७. घाण्डालपतिः ।
॥२॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 272