Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जीजैन कथासंग्रहः
॥ अहम्।। .. श्री शंखेश्वर पार्श्वनाथाय नमः । ॥ श्री प्रेम-भुवनभानु-पर-हेमचंद्र सद्गुरुभ्यो नमः॥
॥ श्रीचित्रसम्भूत
चरित्रम् ॥
॥१॥
॥श्रीचित्रसम्भूतचरित्रम् ॥ ..
अस्ति पुरं साकेतं, सङ्केतनिकेत'नं शुभश्रीणाम् ॥ तत्र मुनिचन्द्रोऽभू-दूपश्चन्द्रावतंससुतः ॥१॥ स च सागरचन्द्रगुरोः, पार्थे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहतु, गुरुणा सममन्यदाचालीत् ॥२॥ भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनौ तस्मिन्।। सार्थेन समंचेलु-गुरवः सतु'सार्थवियुतोऽभूत् ॥३॥'तमटन्तमटव्यन्तः, क्षुत्तृष्णाबाधितं तृतीयदिने । प्रतिचेरुर्बन्धव इव, चत्वारो वल्ल वाश्चतुरा: ॥४॥प्रत्युपकर्तुमिवोचे, तेभ्यो वाचंयमोपि जिनधर्मम्॥तं श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेपि भवभीताः ॥५॥ तेषु च धर्मजुगुप्सा-मुभी व्यधत्तां व्रतप्रभावाच्च ॥ दिवि देवत्वं प्राप्ती, ततश्च्युतौ चायुषि क्षीणे १ स्थानम् । २ सार्थरहितः । ३ प्रमन्तम् । ४ गोपाः । ५ मुनिः ।
॥२॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 272