Book Title: Jain Katha Sangraha Part 04
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः॥५१॥ नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भवतः॥ दग्धः कृशानुनापि हि, नागरुरुद्रिति दुर्गन्धम् ॥ ५२॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोपः, फले खलानामिव स्नेहः॥५३॥ उक्तं च-न भवति भवति चन चिरं, भवति चिरं चेत् फले विसंवदति ॥ कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥५४॥ तन्मुञ्च मुञ्च कोपं, नीचजनोचितमनञ्चितं मुनिभिः॥ इत्युक्तोऽपिन यावत्, प्रससाद स साधुरतिकुपितः ॥५५॥ तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात् श्रुत्वा॥ इत्यूचे भ्रातस्त्यज, रोषमिमं 'चरणवनदहनम्
॥श्रीचित्रसम्भूत चरित्रम् ॥
॥६॥
. देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥५७॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः॥ एषु च यथोत्तरस्याभावे मनुते मुनिर्लाभम् ॥५८॥ अपकृतिकारिषु कोपः, क्रियते चेत्कोप एव स क्रियताम् ॥ यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ॥५९॥ इत्यादि चित्रवाक्यैः, श्रुतानुगामिभिरशामि तत्कोपः॥ पाथोधरपाथोभिगिरिदावानल इव प्रबलः॥६०॥ तं चोपशान्तमनसं, प्रणम्य लोका ययुनिजं स्थानम् ॥ तौ च श्रमणौ १. अनलेन । २. निन्दितम् । ३. चरणं - चारित्रम्। ४. मेघजलैः। '
Ell

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 272