Book Title: Indian Antiquary Vol 03
Author(s): Jas Burgess
Publisher: Swati Publications

View full book text
Previous | Next

Page 314
________________ 286 THE INDIAN ANTIQUARY. the following verse which occurs towards the end of my MS. of his work : मुक्तापीड इति प्रसिद्धिमगमत्काश्मीरदेशे नृपः श्रीमान्ख्यातयशा बभूव नृपतेस्तस्य प्रभावानुगः । मन्त्री लक्ष्मण इत्युदारचरितस्तस्यान्ववाये भवो * हेलाराज इमं प्रकाशमकरोच्छ्री भूतिराजात्मजः ॥ Punyaraja writes as follows:अथ महाभाष्यस्यावतारान्वाख्यानपूर्वकं टीकाकारो महत्तामुपवर्णयन्स्वरचितस्य ग्रन्थस्य गुरु पूर्वक्रममभिधातुमाह । प्रायेण संक्षेपरूचीनम्पविद्यापरिमहान् । संप्राप्य वैयाकरणान्संग्रहे । स्तमुपागते ॥ १ ॥ इह पुरा पाणिनीयेऽस्मिन्व्याकरणे व्याड्युपरचितं लक्षपरिमा ग्रन्थं संग्रहाभिधानं निवन्धनमासीत् । तच्च कालवशात्सुकुमारबुद्धीन्वैयाकरणान्प्राप्यास्तमुपागतम् । तस्मात्त्रे शभीरुत्वात्संक्षे परुचयस्ते जनाः । अत एवाल्पो विद्यासु परिग्रहः स्वीकारो येषा ते तथा । ततस्तैः संग्रहाध्ययनमुपेक्षित मित्यस्तयातः संग्रहः || ज्ञानोपविकल्पा धर्मसाधनाचा व्या करणस्मृतेरविच्छेदाय करुणाप्रयुक्तेनाथ भगवता पतञ्जलिना वार्त्तिकव्याख्यान पुरःसरं महाभाष्यनिबन्धनमुपरचितमित्यभिधानुमाह । कृते ऽथ पतन्जलिना गुरुणा तीर्थदर्शिना । सर्वेषां व्यापवीजानां महाभाष्ये निबन्धने ॥२॥ गुरुणेति भाष्यकर्तः पूजापदम् | तीर्थान्यागमविशेषास्तान्पइयति विजानातीति तीर्थदर्शी । अनेन गुरुत्वनिबन्धनः प्रभावातिशयो भगवत उक्तः । तच्च भाष्यं न केवलं व्याकरणस्य निवन्धनं यावत्सर्वेषां न्यायवीजानां बोद्धव्यमिति । अत एव सर्वन्यायवीज हेतुत्वादेव महच्छब्देन विशेष्यं महाभाष्यमित्युच्यते लोके ॥ अथ महत्त्वमेव विशेषणद्वारेणास्योपपादयितुमाह | अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवात् । गाधो निष्ठापरिच्छेद इयत्तेति यावत् । असावलब्धी यस्य । कस्मादित्याह । गाम्भीर्यादिति । गाम्भीर्यं गहनता प्रमेयबाहुल्येन दुरवगाहत्वम् । अतिगम्भीरं हि भाष्यमुपरचितं भगवता पतञ्ज लिनेति । न तस्याभिधेयं व्यवच्छेत्तुं केनचिच्छक्यत इति । किमेवमेकान्तगहनमिदं भाष्यम् । नेत्याह । उत्तान इवेत्यादि । उत्तानं स्पष्टम् | सौष्ठवं परिपाठी | यस्मादेतद्वाष्यं परिपाठीलक्षणादत्र सौष्ठवादुत्तानं स्पष्टप्रायं यत एवं प्रतिभात्यतो नेदमसेव्यम् | सब्जनमानसमिव निसर्गसुकुमारमतिगम्भीरं चैतदत एव महाभाष्यमित्युच्यत इत्यर्थः । एतेन संग्रहानुसारेण भगवता पतञ्जलिना संग्रहसंक्षेपभूतमेव प्रायशो भाष्यमुपनिबद्धमिदमित्युक्तं वेदितव्यम् । तदेवं ब्रह्मकाण्डे कायवाग्बुद्धिविषया ये मला इत्यादिश्लोकेन भाष्यकार प्रशंसक्तिह चैवं भाष्यप्रशंसेति शास्त्रस्य शास्त्रकले टीकाकृता महनी ॥ अन एवेदं महाभाष्यम कृतबुद्धयो नैव बोद्धुमलमित्याह । [OCTOBER, 1874. तस्मिन्नकृतबुद्धीनां नैवावास्थित निश्वयः ॥ ३ ॥ कृता व्युत्पत्त्या प्रकर्षं प्राप्ता महती बुद्धिर्येषां ते तथा तद्रूपवैकल्ये नाकृतबुद्धयः स्वल्पप्रज्ञा उच्यन्ते । तेषां निश्चयो निर्णयपर्यन्तो बोधो नैवालावास्थित । न प्रतिष्ठा मलभत । न तेनास्मद्गु - रोस्तत्रभवतो वसुरातादन्यः कश्चिदिमं भाष्यार्णवमवगाहितुमलमित्युक्तं भवति ॥ तथा च भूरापास्त विद्यामा पाटवादिदमाप्लावितमाभासी कृतमित्याह । वैजिशैौभवहर्यक्षैः' शुष्कतर्कानुसारिभिः । आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके || ४ || शुष्कतकों Sन्यशास्त्रपरिमलरहितः केवल एवं भण्यते । तमेवानुसरन्ति प्रमेयनिर्णयायेति तदनुसारिणः । महाभाष्यं हि बहुविश्वविद्यावाद वहलमा व्यवस्थितं ततश्चान्वीक्षिकीमात्रकुशलः कथं तन्निश्चिनुयादिति तर्कमात्रानुसारिभिस्तैस्तद्विप्लावितम् तर्कश्च पुरुषाणां स्वबुद्धिमालनिर्मितविग्रहो ऽव्यवस्थित एव । यदुक्तं s पर्थ कुमाः । भामेकतरेरयेरन्यत इति ॥ इत्थं च परस्परवैमत्यादागमसंत्यागाच्च यथावस्थितो व्याकरणागमः पातञ्जलिशिष्येभ्यः कालपरिवासाद्भ्भ्रष्टः सन्प्रन्थमात्रे पाठमात्र एव व्यवस्थितो दाक्षिणात्येष्वित्याह । यः पातञ्जलिशिष्येभ्यो भ्रष्ट व्याकरणागमः । काले स दाक्षिणात्येषु ग्रन्थमात्रे व्यवस्थितः ॥ ५ ॥ तदेवमुत्सन्नकल्पः संजाती व्याकरणागमः ॥ अथ कालान्तरेण चन्द्राचार्यादिभिरागमं लब्ध्वा तेन चोपायभूतेन सकलानि भाष्यव्यवस्थितानि न्यायवीजानि तान्यनुसृत्य व्याकरणागमः पुनरपि स्फीततां नीत इत्यभिधातुमाह । पर्वतादागमं लब्ध्वा भाष्यवीजानुसारिभिः । सनीतो बहुशाखा चन्द्राचार्यादिभिः पुनः ॥ ॥ विदेश I रावणविरचितो मूलभूतव्याकरणागमस्तिष्ठति केनचिच्च ब्रह्मर क्षसानीय चन्द्राचार्यवसुरातगुरुप्रभृतीनां दत्त इति तैः खलु यथावद्वयाकरणस्य स्वरूपं तत उपलभ्य संततं च शिष्याणां व्या ख्याय बहुशाखत्वं नीतो विस्तारं प्रापित इत्यनुश्रूयते ॥ अथ कदाचिद्योगतो विचार्य तत्रभवता वसुरातगुरुणा ममायमागमः संज्ञाय वात्सल्यात्प्रणीत इति स्वरचितस्यास्य ग्रन्थस्य गुरुपूर्वकमाव न्यायप्रस्थानमार्गांस्तानभ्यस्य स्वं च दर्शनम् । प्रणीतो गुरुणास्माकमयमागमसंग्रहः ॥ ७ ॥ न्यायस्य प्रतिष्ठा प्रस्थानं तस्य मार्गान् न्यायप्रस्थान मार्गान् । न्यायप्रतिष्ठितैर्बहुभिर्मार्गेरिति यावत् । न्यायप्रस्थानमार्गांस्तान्वं च दर्शनं व्याकरणसिद्धान्तलक्षणमभ्यस्यायं प्रणीतः । अनेन गुरुणा संज्ञाय न तथा ममायमागमसंग्रहः प्रणीतो येन संदेहो * MS. भुवा.

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420