Book Title: Hemchandrika Vyakaranam Author(s): Vijaylavanyasuri Publisher: Gyanopasak Samiti View full book textPage 4
________________ * किञ्चित् प्रास्ताविकम् अयि श्रीमन्तः ! सुरभारतीसमाराधनासादितसौजन्याः सुत्रियः, सुमतयश्छात्राश्च ! सर्वथा सुनिश्चितमेतत् सर्वेषामेव बुद्धिजीविनां यच्छास्त्रज्ञानमन्तरा मानवजन्म निरर्थकमेवेति । शास्त्रेष्वपि व्याकरणज्ञानं विना न कोऽपि कुत्रापि कृतश्रमः साफल्यमवाप्नोतीति तज्ज्ञानं नितरामपेक्षितम् । S संसारे प्राच्यपाश्च्यात्योदीच्यादिसर्व संप्रदाये प्रदेशे वा व्यवह्रियमाणानां सर्वासामेव भाषाणां जननीव प्राकृतसंस्कृतान्यतरभाषेतीतिहासकारा अपि प्रतिपादयन्ति तत्र खलु संस्कृतभाषाया ज्ञानं सर्वेषामेवापेक्षितम्, तत्रापि भारतीयानां तु तत् स्वजीवनमिव पोषणीयं यतो भारतीया संस्कृतिः सभ्यता च सर्वथा निरुक्तभाषायामेव सन्नद्धा शुद्धा स्थिरीकृता च सुशोभते । अब तद्वृद्धिकामनया तत्रभवान् भारतभानुः परम *Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 156