Book Title: Gurupujan Navangi Gurupujan Ketlak Shastriya Patho
Author(s): Jain Shasanam
Publisher: Jain Shasanam
View full book text
________________
" (१) गुरुपूजासत्कं सुवर्णाऽऽदिद्रव्यं गुरुद्रव्यमुच्यते ? न वा ?" तथा " (२) प्रागेवम् - पूजाविधानमऽस्ति ? न वा ?"
" (३) कुत्र चैतदुपयोगि ?" इति । उच्यते
“गुरुपूजासत्कं सुवर्णाऽऽदि रजोहरणाऽऽद्युपकरणवद् गुरुद्रव्यं न भवति, स्वनिश्रायामऽकृतत्त्वात् ।” तथा, "हेमाऽऽचार्याणां कुमारपालराजेन सुवर्ण १०८ (अष्टोत्तरशतः) कमलैः पूजा कृताऽस्ति । तथा,
" धर्मलाभ” इति प्रोक्ते दूरादुच्छ्रितपाणये ।
सूरये सिद्धसेनाय ददो कोटिं नराधिपः । । १ । । इति ।
“इदं च अग्रपूजारूपं द्रव्यं तदानीन्तनेन सङ्खेन जीर्णोद्धारे तदाऽऽज्ञया व्यापारितम् ।” अत्राऽपि -
-
" तक्रकौण्डिन्यन्यायेन भोज्यभोजकत्वसम्बन्धेन औधिकोपधिवत् पूजाद्रव्यं न भवति । पूज्यपूजासम्बन्धेन तु तद् गुरुद्रव्यं भवत्येव । अन्यथा श्राद्धजीतकल्पवृत्तिर्विघटते । किं बहुना ? । इति ।
तथा, जीवदेवसूरीणां पूजाऽर्थं, अर्धलक्षद्रव्यं मल्लश्रेष्ठिना दत्तं,
तेन च प्रासादाऽदयोऽकार्यन्त सूरिभिः । तथा, धारायां लघुभोजेन श्रीशान्तिवेतालसूरये १२,६०,०००- ( द्वादशलक्षषष्टिसहस्त्राणि) द्रव्यं दत्तम् । तन्मध्ये गुरुणा च १२ (द्वादश) लक्षधनेन मालवाऽन्तश्चैत्यान्यऽकार्यन्त । ६० षष्ठि सहस्त्रद्रव्येण च थिरापद्रचैत्यदेवकुलिकाऽऽद्यऽपि । इति ।
इह विस्तरस्तु तत् प्रबन्धाऽऽदे बध्यः । तथा, “सुमतिसाधुसूरिवारके मण्डपाऽऽचलदुर्गे मल्लिक श्रीमाफराऽभिधानेन श्राद्धाऽऽदिसंसर्गाज्जैनधर्माऽभिमुखेन सुवर्णटङ्ककैः गीताऽर्थानां पूजा कृता" इति वृद्धवादोऽपि श्रूयते । इति ।
१०
અર્થ : પરંતુ, જો સોનું વગેરે ગુરુદ્રવ્ય હોય, તો તેનો વપરાશ જિનમંદિર વગેરેના જીર્ણોદ્ધાર અને નવા દેરાસર કરાવવા વગેરેમાં કરવો જોઈએ. તેની સ્પષ્ટ સમજ આ પ્રમાણે છે
“ ( १ ) गुरुपूभ संजंधी सोनुं वगेरे द्रव्य गुरुद्रव्य हेवाय ? डे नहि ?” “ ( २ ) पूर्वाणमां आ प्रकारे (गुरनी) पूभ उरवानुं विधान छे ? डे नयी ?” “ ( 3 ) जने से द्रव्यनो उपयोग ज्यां थाय ?”
KRY 2
ગુરુપૂજન

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44