Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कम
'सबमारधर्मामृतपषिणी टीका अ०८ काशिराजशंखनृपवर्णनम् सयवरकन्ना ?, तएणं ते सुवन्नगारा संखरायं एवं वयासीणो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधवकन्ना वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तएणं से संखे कुंडलजुयलजणितहासे दूयं सदावेइ, जाव तहेव पहारेत्थ गमणाए ॥ सू० २६॥
टीका-अथ चतुर्थस्य शङ्खनामो नृपस्य सम्बन्धप्रस्तावमाह- तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये काशीनाम जनपद आसीत् , तत्र खलु शङ्को नाम काशीराज आसीत् । ततस्तदनन्तरं खलु तस्या मल्ल्या विदेहराजवरकन्याया, अन्यदा कदाचित् अन्यस्मिन् कस्मिंश्चित् समये, तस्य दिव्यस्य कुण्डलयुगलस्य सन्धिः=सन्धान योजनं, 'विसंघडिए' विसंघटितः= त्रुटितश्चाप्यभवत् , ततस्तदा खलु स कुम्भको राजा सुवर्णकारश्रेणि शब्दयति,
___ 'तेणं कालेणं तेणं समएणं' इत्यादि ।
टीकार्थ-(तेणं कालेणं तेणं समएएणं) उस काल और उस समय में (काशी नाम जणवए होत्था) काशी नाम का देश था (तत्थणं वाणारसी नयरी होत्था ) उसमें घनारसी नाम की नगरी थी ( तत्थणं संखे नामं काशी राया होत्था ) उसमें काशी देशाधिपति शंख नाम का राजा रहता था (तएणं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था ) एक समय की बात है कि उस विदेह राज वर कन्यो मल्ली कुमारी के उन दिव्य कुंडलों की संधी टूट गई-उन का जोड़ खुल गया।
(तएणं से कुंभए राया सुवन्नगार सेणिं सद्दावेद सहावित्ता एवं - तेणं कालेणं तेणं समएणं' इत्यादि।
11-' तेणं कालेणं तेणं समएणं' त मते ( काशी नाम जणवए होत्था ) अशी नामे हेश डतो. ( तत्थण वाराणसी नगरी होत्था) मा मना२स नामे नगरी ती (तत्थण संखे नाम कासीराया होत्था) मा शशी દેશના અધિપતિ શંખ નામે રાજા રહેતા હતા
(तएणं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाइं तस्स दिवस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था)
એક વખતની વાત છે કે વિદેહરાજવર કન્યા મલ્લી કુમારીના દિવ્ય કુંડળોને સાંધાને ભાગ તૂટી ગયે.
For Private And Personal Use Only