Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 786
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ' ७३० शाताधर्मकथासूत्रे तस्य नगरस्य वहिर्भागे गुणशिलकं नाम चैत्यमासीत् । तत्र भगवतो महावीरस्य समवसरणं संजातम् । भगवदर्शनार्थं परिपन्निर्गता । तस्मिन् काले तस्मिन् समये 'सोमेकप्पे ' सौधर्मे कल्पे= सौधर्मनाम्नि देवलोके दर्द रावतंस के विमाने, सभायां सुधर्मायां ददु रे सिंहासने ददुरो दर्दुरनामको देवः 'चउहिं सामाणियसाहस्सीहिं चतसृभिः सामानिकसाहस्रीभिः चतुस्सहस्रसंख्यकैः - सामानिकदेवैः, तथा 'चउहि अगम देसीहि सपरिसादि' चतसृभिरग्रमहिपीभिः सपरिषद्भिः = स्वस्व परिषत्सहितामिचतुः संख्यकाभिः पट्टदेवीभिः संपरिवृतः ' एवं जहा सूरियाभो जाव दिव्वाई भोगभोगाई ' भुंजमाणो विरह ' एवं यथा सूर्याभो राजप्रश्नीयसूत्रे - सूर्याभदेवस्य वर्णनं मोक्तं तद्वदत्रापि बोद्धयम्, यावत् दिव्यान् भोगभोगान् भुञ्जानो विहरति ॥ मृ० १ ॥ वंदना करने के लिये परिषद आयी और देशना सुनकर वापिस चली आयी ( तेणं काणं तेणं समएणं सोहम्मे कप्पे ददुरवर्डिस विमाणे सभाएं सुहम्माए, दद्दूरंति सीहाससि, दद्द्दुरे देवे व उहिं सामाणिय साहस्सीहि चउहि अग्गमहिसीहिं सपरिसाहि एवं जहा सूरिया भी जाव दिव्वाई भोग भोगाई भुंजमाणो विहरइ ) उसी काल और उसी समय में सौधर्म नाम के देव लोक में दर्दुरश्वतंसक विमान में सुधर्मा सभा में दर्दुर सिंहासन पर दर्दुर नाम का देव चार हजार सामानिक देवो के एवं अपनी २ परिषद सहित चार पह देवियों के साथ सूर्याभदेव की तरह दिव्य काम भोगों का अनुभवन करता हुआ बैठा था । राज प्रश्नीय सूत्र में सूर्याभ देव का वर्णन यहां पर भी जानना चाहिये | सूत्र ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir બહાર ગુણુશીલક નામે ચૈત્ય ( જૈન દેરાસર ) હતું. તેમાં ભગવાન મહાવીર આવ્યા. પ્રભુને વંદન કરવા માટે નગરની પરિષદ આવી અને દેશના સાંભળીને પછી જતી રહી. ( तेणं काळेणं तेगं समएणं सोहम्मे कप्पे ददुरवर्डिस विमाणे सभाए सुहम्मार, ददुरंसिसीदाससि, दद्दुरे देवे चउहि सामाणियसाहस्सीहिं चउहिं अम्गमहिसीहि परिसाहि एवं जहा सूरियाभो जाव दिव्वाई भोगभोगाई मुंजमाणो विers ) તે કાળે અને તે સમયે સૌધમ નામના દેવલેાકમાં દદુર સિંહાસન ઉપર દર નામે દેવ ચાર હુમ્બર સામાનિક દેવેાની અને પેાતાતાની પરિષદા સહિત ચાર પટ્ટ દેવીઓ ( પટરાણીએ ) ની સાથે સૂર્યંમ દેવની જેમ દિવ્ય કામ સુખાને અનુભવતા બેઠા હતે. “ રાજ પ્રશ્નીય સૂત્ર '' માં સૂર્યભ દેવનું વણુન કરવામાં આવ્યું છે. અહીં પણ તે પ્રમાણે જ વણું ન જાણી લેવું જોઇએ. ॥ સૂ. ૧” " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845